Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

University

10 Qs

quiz-placeholder

Similar activities

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

University

10 Qs

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

University

14 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

University

12 Qs

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

University

10 Qs

DR. VISHVAJEET KUMAR

DR. VISHVAJEET KUMAR

University

9 Qs

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासः नाम कः?
वर्णव्यत्ययः
पदमेलनम्
अनेकस्य पदस्य एकपदीभवनम्
वर्णमेलनम्

Answer explanation

समासः = अनेकस्य पदस्य एकपदीभवनम् ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासः प्रायेण कीदृशानां पदानां भवति?
सुबन्तानाम्
तिङन्तानाम्
सर्वविधानाम्
प्रातिपदिकानाम्

Answer explanation

प्रायेण सुबन्तानां समासः भवति ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासार्थप्रतिपादकं वाक्यं किमिति उच्यते?
मूर्तिः
व्यासः
वृत्तिः
विग्रहः

Answer explanation

समासार्थप्रतिपादकं वाक्यं विग्रहः इति कथ्यते ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्यम् उत मिथ्या - समासे कृते पूर्वोत्तरपदयोः सन्धिः अपि भवितुमर्हति ।
सत्यम्
मिथ्या

Answer explanation

सत्यम् । समासे कृते पूर्वोत्तरपदयोः विभक्तिलोपः भवति । ततः संहितायाः नित्यत्वात् सम्भवः अस्ति चेत् सन्धिः अपि भवति ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः - अत्र सन्धिः अस्ति, उत समासः?
सन्धिः एव
समासः एव
सन्धिः समासः - उभयम्

Answer explanation

गणानाम् ईशः - गण-ईश - गणेशः । अत्र आदौ समासः, ततः विभक्तिलोपः, ततः गुणसन्धिः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समासे मुख्यतः कति प्रभेदाः?
2
6
10
18

Answer explanation

समासे मुख्यतः ६ प्रभेदाः - तत्पुरुषः, कर्मधारयः, द्विगुः, बहुव्रीहिः, अव्ययीभावः, द्वन्द्वः ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"AND" इत्यर्थे कः समासः भवति?
तत्पुरुषः
द्वन्द्वः
बहुव्रीहिः
अव्ययीभावः

Answer explanation

चार्थे ("AND" इत्यर्थे) द्वन्द्वसमासः भवति ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?