Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

quiz-placeholder

Similar activities

चतुर्थी-विभक्ति:

चतुर्थी-विभक्ति:

University

10 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

MCQ - 1

MCQ - 1

University

8 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

प्रकृतिभावः नाम कः?
सन्धिः
संहितायाः अभावः
निमित्ते सत्यपि सन्धेः अभावः
सन्धिनिमित्तस्य अभावः

Answer explanation

निमित्ते सत्यपि सन्ध्यभावः प्रकृतिभावः । In cases of Prakṛtibhāva, Sandhi is not carried out even if all conditions for a particular sandhi are present.

2.

MULTIPLE SELECT QUESTION

1 min • 1 pt

चक्री + अत्र - संहितायाः सत्त्वे साधुरूपाणि कानि?
चक्रीअत्र
चक्रिअत्र
चक्र्यत्र
चक्रात्र

Answer explanation

चक्री + अत्र - प्रकृतिभावे ह्रस्वे च कृते चक्रिअत्र इति साधु, यणादेशे कृते चक्र्यत्र इति साधु ।

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

ब्रह्मा + ऋषिः - संहितायाः सत्त्वे साधुरूपाणि कानि?
ब्रह्मऋषिः
ब्रह्मार्षिः
ब्रह्मर्षिः
ब्रह्माऋषिः

Answer explanation

ब्रह्मा + ऋषिः - प्रकृतिभावे ह्रस्वे च कृते ब्रह्मऋषिः इति साधु, गुणे कृते ब्रह्मर्षिः इति साधु ।

4.

MULTIPLE SELECT QUESTION

1 min • 1 pt

गो + अग्रम् - संहितायाः सत्त्वे साधुरूपाणि कानि?
गोअग्रम्
गोऽग्रम्
गवग्रम्
गवाग्रम्

Answer explanation

गो + अग्रम् - प्रकृतिभावे गोअग्रम्, अवङादेशे गवाग्रम्, पूर्वरूपे गोऽग्रम् - इति रूपत्रयं साधु ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ओकारान्त-सम्बोधनशब्दस्य कस्मिन् शब्दे परे प्रकृतिभावः विकल्पेन भवति?
इव
इति
इह
एव

Answer explanation

इतिशब्दे परे सम्बोधनशब्दस्य ओकारस्य प्रकृतिभावः विकल्पेन भवति । विष्णो इति ।

6.

MULTIPLE SELECT QUESTION

1 min • 1 pt

हरी + एतौ - संहितायाः सत्त्वे साधुरूपाणि कानि?
हर्येतौ
हरिएतौ
हरी एतौ
हरयेतौ

Answer explanation

ईकारान्तद्विवचनं प्रगृह्यं भवति । नित्यं प्रकृतिभावः ।

7.

MULTIPLE SELECT QUESTION

1 min • 1 pt

अमी + ईशाः - संहितायाः सत्त्वे साधुरूपाणि कानि?
अमी ईशाः
अमीशाः
अमेशाः
अमिईशाः

Answer explanation

अमीशब्दस्य प्रगृह्यसंज्ञा भवति । नित्यं प्रकृतिभावः ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?