Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

Sanskrit Grammar & Composition Class 42 - PancamitoNanTatpurusha

Sanskrit Grammar & Composition Class 42 - PancamitoNanTatpurusha

University

10 Qs

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

Sanskrit Grammar & Composition Class 14 - Yan, Ayaadi, Avaadi

University

10 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 7+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कः वर्णः मात्राद्वयेन उच्चार्यते?
ह्रस्वः
दीर्घः
प्लुतः
व्यञ्जनम्

Answer explanation

ह्रस्वस्य एका मात्रा, दीर्घस्य द्वे, प्लुतस्य तिस्रः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कस्य वर्णस्य दीर्घः नास्ति?

Answer explanation

ऌकारस्य दीर्घः नास्ति - ह्रस्वः प्लुतश्च भवति

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

माहेश्वरसूत्रे "अ" इत्यनेन के वर्णाः गृह्यन्ते?
ह्रस्वः अकारः
अ + आ
अ + आ + अ३
सर्वे स्वराः

Answer explanation

माहेश्वरसूत्रे "अ" इत्यनेन त्रिविधाः अपि अकाराः (ह्रस्व-दीर्घ-प्लुताः गृह्यन्ते)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कः "स्पर्शः" न?
क्
म्
द्
य्

Answer explanation

वर्गीयव्यञ्जनानि स्पर्शाः । यकारः स्पर्शः न ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

स्पर्शाः कति?
4
8
25
33

Answer explanation

स्पर्शाः = वर्गीयव्यञ्जनानि, २५ सन्ति ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु किं साधु?
गृहं
गृहं अस्ति
मम गृहं
गृहं गच्छामि

Answer explanation

अग्रे हल् वर्णः अस्ति चेदेव अनुस्वारः शुद्धः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जिह्वामूलीयप्रयोगे परवर्णः कः भवेत्?
क्, ख्
प्, फ्
च्, छ्
ट्, ठ्

Answer explanation

ककारे, खकारे वा परे जिह्वामूलीयः भवति ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?