Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

quiz-placeholder

Similar activities

नैषधीयचरितम्

नैषधीयचरितम्

University

10 Qs

Sanskrit quiz - वाच्य परिवर्तनम्

Sanskrit quiz - वाच्य परिवर्तनम्

8th Grade - Professional Development

14 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

University

11 Qs

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

Sanskrit Grammar & Composition Class 48 - Bahuvreehisamaasa (3)

University

10 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 7+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कः वर्णः मात्राद्वयेन उच्चार्यते?
ह्रस्वः
दीर्घः
प्लुतः
व्यञ्जनम्

Answer explanation

ह्रस्वस्य एका मात्रा, दीर्घस्य द्वे, प्लुतस्य तिस्रः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कस्य वर्णस्य दीर्घः नास्ति?

Answer explanation

ऌकारस्य दीर्घः नास्ति - ह्रस्वः प्लुतश्च भवति

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

माहेश्वरसूत्रे "अ" इत्यनेन के वर्णाः गृह्यन्ते?
ह्रस्वः अकारः
अ + आ
अ + आ + अ३
सर्वे स्वराः

Answer explanation

माहेश्वरसूत्रे "अ" इत्यनेन त्रिविधाः अपि अकाराः (ह्रस्व-दीर्घ-प्लुताः गृह्यन्ते)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कः "स्पर्शः" न?
क्
म्
द्
य्

Answer explanation

वर्गीयव्यञ्जनानि स्पर्शाः । यकारः स्पर्शः न ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

स्पर्शाः कति?
4
8
25
33

Answer explanation

स्पर्शाः = वर्गीयव्यञ्जनानि, २५ सन्ति ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु किं साधु?
गृहं
गृहं अस्ति
मम गृहं
गृहं गच्छामि

Answer explanation

अग्रे हल् वर्णः अस्ति चेदेव अनुस्वारः शुद्धः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

जिह्वामूलीयप्रयोगे परवर्णः कः भवेत्?
क्, ख्
प्, फ्
च्, छ्
ट्, ठ्

Answer explanation

ककारे, खकारे वा परे जिह्वामूलीयः भवति ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?