Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

University

10 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

Sanskrit Grammar & Composition - Class 05 Kalavachaka Lakaras

University

12 Qs

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

Sanskrit Grammar & Composition Class 45 - Dvigusamaasa

University

11 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

Sanskrit Grammar & Composition Class 36 - Svaadisandhi (1)

Sanskrit Grammar & Composition Class 36 - Svaadisandhi (1)

University

7 Qs

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

Sanskrit Grammar & Composition - Class 02 Attributes of Dhatus)

University

14 Qs

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रामे + अपि =
रामैपि
रामयपि
रामेऽपि
रामापि

Answer explanation

रामे + अपि = रामेऽपि (पूर्वरूपसन्धिः)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शम्भोऽव =
शम्भु + अव
शम्भौ + अव
शम्भो + अव
शम्भुः + अव

Answer explanation

शम्भोऽव = शम्भो + अव (पूर्वरूपसन्धिः)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पूर्वरूपसन्धिः कस्य अपवादः?
यणादेशस्य
सवर्णदीर्घस्य
वृद्धिसन्धेः
अयवादेशस्य

Answer explanation

पूर्वरूपसन्धिः अयवादेशस्य अपवादः (पदान्ते ए/ओ + अ = पूर्वरूपम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सत्यम् उत मिथ्या - रामेऽपि इत्यत्र ऽ चिह्नं नियमेन लेखनीयम्
सत्यम्
मिथ्या

Answer explanation

ऽ चिह्नस्य लेखनम् ऐच्छिकम्, लेखनीयमेव इति नियमः नास्ति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऽ इत्यस्य उच्चारणं कथं भवति?
उच्चारणं न भवति

Answer explanation

ऽ (अवग्रह)चिह्नस्य उच्चारणं न भवति, लेखने एव उपयुज्यते

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शकन्ध्वादिगणस्य शब्देषु कः सन्धिः दृश्यते?
पूर्वरूपम्
पररूपम्
वृद्धिः
अवङादेशः

Answer explanation

शकन्ध्वादिगणस्य शब्देषु पररूपसन्धिः दृश्यते

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

राजन् - अत्र "टि" =
न्
अन्
जन्

Answer explanation

टि = अन्तिमः स्वरः + तदनन्तरं विद्यमानानि व्यञ्जनानि । राजन् इत्यत्र टि = अन्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?