Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

चतुर्थी-विभक्ति:

चतुर्थी-विभक्ति:

University

10 Qs

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Assessment

Quiz

World Languages

University

Practice Problem

Hard

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? अहं फलं खादामि

शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, हलि परे मकारस्य अनुस्वारः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? फलं अहं खादामि

शुद्धम्
अशुद्धम्

Answer explanation

फलम् + अहम् - स्वरे परे अनुस्वारसन्धिः न भवति

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? त्वम् + चिन्तयसि = त्वञ्चिन्तयसि / त्वं चिन्तयसि

शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, पदान्ते परसवर्णः विकल्पेन

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? शम् + करः = शङ्करः / शंकरः

शुद्धम्
अशुद्धम्

Answer explanation

शुद्धम्, शम् इति पदम्, अतः विकल्पेन परसवर्णः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? रम् + स्यते = रंस्यते / रम्स्यते

शुद्धम्
अशुद्धम्

Answer explanation

रम् + स्यते = रंस्यते । अनुस्वारसन्धिः नित्यः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? पदान्ते अनुस्वारसन्धिः विकल्पेन भवति

शुद्धम्
अशुद्धम्

Answer explanation

अनुस्वारसन्धिः पदान्ते, अपदान्ते - उभयत्र नित्यः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शुद्धम् उत अशुद्धम्? पदान्ते परसवर्णः विकल्पेन भवति

शुद्धम्
अशुद्धम्

Answer explanation

पदान्ते परसवर्णः वैकल्पिकः ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?