Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं रात्रौ दशवादने _______________ (शी)
शीमहे
शयामहे
शेमहे
शय्महे

Answer explanation

शी लट् उत्तम.३ = शेमहे । वयं शेमहे ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - एते बालाः उपनिषदम् _______________ (अधि + इ)
अधीते
अधीयते
अधीयन्ते
अध्यन्ते

Answer explanation

अधि+इ लट् प्रथम.३ = अधीयते । बालाः अधीयते ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - शिशुः मातुः अङ्के _______________ (शी)
शेते
शयते
शयाते
शीयते

Answer explanation

शी लट् प्रथम.१ = शेते । शिशुः शेते ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - त्वं रामायणम् _______________ (अधि+इ)
अधीषे
अधीसे
अध्यैषे
अधीयसे

Answer explanation

अधि+इ लट् मध्यम.१ = अधीषे । त्वम् अधीषे ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - अहं त्वां न _______________ (हा)
हामि
जहिमि
जहीमि
जहामि

Answer explanation

हा लट् उत्तम.१ = जहामि । अहं जहामि ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - साधवः हिंसां _______________ (हा)
जहन्ति
जहति
जहाति
जहिति

Answer explanation

हा लट् प्रथम.३ = जहति । साधवः जहति ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शी-धातोः लट्-लकाररूपेषु गुणः कुत्र भवति?
एकवचने
बहुवचने
प्रथमपुरुषे
सर्वत्र

Answer explanation

शी-धातोः लटि सर्वत्र गुणः भवति ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?