Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संहिता नाम का?
वर्णव्यत्ययः
सन्धेः अभावः
वर्णानाम् अविलम्बेन उच्चारणम्
वर्णानाम् उच्चारणम्

Answer explanation

वर्णानाम् अविलम्बेन उच्चारणं संहिता

2.

MULTIPLE SELECT QUESTION

1 min • 1 pt

संहिता कुत्र नित्या?
एकपदे
समासे
वाक्ये
धातूपसर्गयोः

Answer explanation

संहिता एकपदे नित्या, नित्या धातूपसर्गयोः, नित्या समासे

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सत्यम् उत मिथ्या? संहिता अस्ति चेदेव सन्धेः अवकाशः
सत्यम्
मिथ्या

Answer explanation

सत्यम्, संहितायां सत्यामेव सन्धिः भवति

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक्ये भिन्नानां पदानां मध्ये संहिता
कदापि न भवति
सर्वदा भवति
वक्तुः इच्छाम् अनुसृत्य भवति

Answer explanation

वाक्ये संहिता विवक्षाम् अपेक्षते - अतः वक्तुः इच्छाम् अनुसृत्य भवति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

गुरु + आदेशः = गुर्वादेशः - अत्र स्थानी कः?
वकारः
उकारः
आकारः
रेफः

Answer explanation

उकारस्य स्थाने वकारः आदेशः, अतः उकारः स्थानी

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पूर्व-परवर्णयोः उभयोः स्थाने विधीयमानः आदेशः किम् इति कथ्यते?
उभयादेशः
सर्वादेशः
एकादेशः
द्व्यादेशः

Answer explanation

पूर्वपरयोः स्थाने विधीयमानः आदेशः एकादेशः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सन्धिविवेक-पुस्तकानुगुणं सन्धिः कतिविधः?
त्रिविधः
पञ्चविधः
षड्विधः
नवविधः

Answer explanation

सन्धिः पञ्चविधः - अच्सन्धिः, प्रकृतिभावः, हल्सन्धिः, विसर्गसन्धिः, स्वादिसन्धिः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?