Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

University

12 Qs

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

University

12 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 14+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिङ्-प्रत्ययस्य अपरं नाम किम्?
विख्यातप्रत्ययः
आख्यातप्रत्ययः
प्रख्यातप्रत्ययः
अज्ञातप्रत्ययः

Answer explanation

तिङ् प्रत्ययः = आख्यातप्रत्ययः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिङ् प्रत्ययाः कति?
10
15
18
21

Answer explanation

१८ तिङ् प्रत्ययाः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"उत्तम-पुरुषः" इत्युक्ते किम्?
अस्मद्-शब्दः
मिप्, वस्, मस्, इट्, वहि, महिङ् - इति ६ प्रत्ययाः
सज्जनः

Answer explanation

उत्तमपुरुषः इति प्रत्ययस्य संज्ञा, अस्मत्-शब्दसामानाधिकरण्ये उत्तमपुरुषप्रत्ययस्य प्रयोगः भवति

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

युष्मत्-सामानाधिकरण्ये कः पुरुषः?
मध्यमः
उत्तमः
प्रथमः
अधमः

Answer explanation

युष्मत्-सामानाधिकरण्ये मध्यमपुरुषः प्रयोक्तव्यः ।

5.

MULTIPLE SELECT QUESTION

2 mins • 1 pt

एतेषु केन सामानाधिकरण्ये प्रथमपुरुषः भवति?
युष्मद्
भवत्
तद्
बाल
अस्मद्

Answer explanation

युष्मद्-अस्मदौ विहाय अन्यैः सर्वैः सामानाधिकरण्ये प्रथमपुरुषः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कति लकाराः?
4
5
10
18

Answer explanation

दश लकाराः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कः "टित्" लकारः न?
लट्
लेट्
लङ्
लिट्

Answer explanation

लङ् लकारः ङित्, न तु टित्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?