Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

University

11 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

Sanskrit Grammar & Composition Class 20 - Anusvara, Parasavarna

University

10 Qs

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

Sanskrit Grammar & Composition Class 16 - Prakrtibhava

University

10 Qs

Raghuvamsha Sarga 12 - Verses 1-2

Raghuvamsha Sarga 12 - Verses 1-2

University

10 Qs

Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

Sanskrit Grammar & Composition Class 50 - Dvandvasamaasa

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं समस्तपदं चिनुत - लक्ष्मीश्च नारायणश्च

लक्ष्मीनारायणः
लक्ष्मीनारायणौ
लक्ष्मीनारायणाः

Answer explanation

लक्ष्मीश्च नारायणश्च - लक्ष्मीनारायणौ । द्विवचन, because there are two individuals.

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं समस्तपदं चिनुत - पाणी च पादौ च एतेषां समाहारः

पाणिपादौ
पाणिपादाः
पाणिपादम्

Answer explanation

पाणी च पादौ च एतेषां समाहारः - पाणिपादम् । समाहारद्वन्द्व is always napumsakalinga, ekavachana

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं समस्तपदं चिनुत - गावश्च महिषाश्च

गोमहिषः
गोमहिषौ
गोमहिषाः

Answer explanation

गावश्च महिषाश्च - गोमहिषाः । बहुवचन, because cows & buffaloes are both plural

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं समस्तपदं चिनुत - रथिकाश्च अश्वारोहाश्च एतेषां समाहारः

रथिकाश्वारोहम्
रथिकाश्वारोहौ
रथिकाश्वारोहाः

Answer explanation

रथिकाश्च अश्वारोहाश्च एतेषां समाहारः - रथिकाश्वारोहम् । समाहारद्वन्द्व is always napumsakalinga, ekavachana

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं विग्रहवाक्यं चिनुत - योगी शीतोष्णं सहते

शीतम् उष्णं यस्य सः
शीतं च उष्णं च अनयोः समाहारः
शीतं च तदुष्णं च

Answer explanation

शीतोष्णम् - शीतं च उष्णं च अनयोः समाहारः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं विग्रहवाक्यं चिनुत - कथं नेत्रश्रोत्रं निमील्य अकार्यं सहसे?

नेत्रे च श्रोत्रे च एतेषां समाहारः
नेत्रं च श्रोत्रं च
नेत्राणि च श्रोत्राणि च

Answer explanation

नेत्रश्रोत्रम् - नेत्रे च श्रोत्रे च एतेषां समाहारः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

समुचितं विग्रहवाक्यं चिनुत - प्रवाहे तेषां घटपटं नष्टम् ।

घटानां पटम्
घटाश्च पटाश्च तेषां समाहारः
घटश्च पटश्च

Answer explanation

घटपटम् - घटाश्च पटाश्च तेषां समाहारः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?