Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

University

11 Qs

quiz-placeholder

Similar activities

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Sanskrit Grammar & Composition Class 51 - Aluk,Gati,Nityasamasas

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

एतेषु नित्यसमासान् चिनुत
रामकृष्णौ
उपकृष्णम्
कुम्भकारः
सीतापतिः

Answer explanation

उपकृष्णम्, कुम्भकारः - एतौ नित्यसमासौ

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अलुक्-समासः इत्यस्य कः अर्थः?
A samāsa where the word aluk is used
Compulsory samāsa
A samāsa where the vibhakti pratyaya on pūrvapada is not deleted
A samāsa of upapada with kṛdanta

Answer explanation

अलुक्-समासे पूर्वपदात् विद्यमानस्य विभक्तिप्रत्ययस्य लोपो न भवति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः अलुक् समासः न?
कण्ठेकालः
जनुषान्धः
व्याघ्रभीतः
वाचोयुक्तिः

Answer explanation

व्याघ्रात् भीतः - व्याघ्रभीतः, अयम् अलुक् समासः न, पूर्वपदात् विभक्तिप्रत्ययस्य लोपः भवति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः अलुक् समासः?
कुन्तीपुत्रः
भीमाग्रजः
पाण्डुतनयः
युधिष्ठिरः

Answer explanation

युधिष्ठिरः - युधि स्थिरः, अत्र "युधि" इत्यस्मिन् शब्दे सप्तम्याः अलुक् भवति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्यम् उत मिथ्या - नित्यसमासस्य स्वपदविग्रहः न सम्भवति
सत्यम्
मिथ्या

Answer explanation

सत्यम् । नित्यसमासस्य अस्वपदविग्रहः भवति

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कः समासः सर्वदा नित्यसमासः भवति?
द्वन्द्वसमासः
बहुव्रीहिसमासः
उपपदसमासः
कर्मधारयसमासः

Answer explanation

उपपदसमासः नित्यसमासः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नमस्कृत्य, पुरस्कृत्य, तिरस्कृत्य - एते कीदृशाः समासाः?
प्रादिसमासाः
गतिसमासाः
उपपदसमासाः
अलुक्समासाः

Answer explanation

नमस्कृत्य, पुरस्कृत्य, तिरस्कृत्य - एते गतिसमासाः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?