Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

संस्कृत-व्याकरण (प्रत्याहार)

संस्कृत-व्याकरण (प्रत्याहार)

University

10 Qs

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कुर्वन् + तपः =
कुर्वं तपः
कुर्वन्तपः
कुर्वंस्तपः
कुर्वंष्टपः

Answer explanation

कुर्वन् + तपः = कुर्वंस्तपः (सत्वम्)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विद्वान् + चलति =
विद्वाञ्चलति
विद्वांस्चलति
विद्वाश्चलति
विद्वांश्चलति

Answer explanation

विद्वान् + चलति = विद्वांश्चलति (सत्वम्, श्चुत्वम्)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कान् + कान् =
काङ्कान्
कांस्कान्
कांश्कान्
कांष्कान्

Answer explanation

कान् + कान् = कांस्कान् (सत्वम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पुम् + पुत्रः =
पुंस्पुत्रः
पुम्पुत्रः
पुंपुत्रः
पुँपुत्रः

Answer explanation

पुम् + पुत्रः = पुंस्पुत्रः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

मम + छात्रः =
ममत्छात्रः
ममच्छात्रः
मम छात्रः
मम च्छात्रः / मम छात्रः

Answer explanation

मम + छात्रः = ममच्छात्रः (ह्रस्वात् छकारे परे तुगागमः नित्यः)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कुत्र तुगागमः विकल्पेन भवति?
ह्रस्वः + छ्
पदान्ते दीर्घः + छ्
पदान्ते ह्रस्वः + छ्
अपदान्ते दीर्घः + छ्

Answer explanation

पदान्ते स्थितस्य दीर्घस्य छकारे परे विकल्पेन तुगागमः । अन्यत्र नित्यः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

एतेषु कुत्र पदान्तनकारस्य सत्वसन्धिः न भवति?
न् + क् / ख्
न् + च् / छ्
न् + त् / थ्
न् + ट् / ठ्

Answer explanation

ककारखकारयोः परयोः नकारस्य सत्वसन्धिः न भवति ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?