Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 4+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं शाकानि _______________ (क्री)
क्रीणामः
क्रीणीमः
क्रीणिमः
क्रीण्मः

Answer explanation

क्री लट् उत्तम.३ (परस्मै.) = क्रीणीमः । वयं क्रीणीमः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - कृष्णः नवनीतं _______________ (मुष्)
मुषति
मुष्यति
मुष्णोति
मुष्णाति

Answer explanation

मुष् लट् प्रथम.१ = मुष्णाति । कृष्णः मुष्णाति ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - योधाः शत्रूणां शिरांसि _______________ (छिद्)
छिन्दन्ति
छिदन्ति
छेदन्ति
छिनदन्ति

Answer explanation

छिद् लट् प्रथम.१ (परस्मै.) = छिन्दन्ति । योधाः छिन्दन्ति ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - त्वं स्वादु पाकं _______________ (कृ)
कुरुते
कुर्वे
कुरुषे
करोषे

Answer explanation

कृ लट् मध्यम.१ (आत्मने.) = कुरुषे । त्वं कुरुषे ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं स्यूतेषु धान्यानि _______________ (ग्रह्)
गृह्णामः
गृह्णीमः
गृह्ण्मः
ग्रहामः

Answer explanation

ग्रह् लट् उत्तम.३ (परस्मै.) = गृह्णीमः । वयं गृह्णीमः ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - बालौ घटं _______________ (भिद्)
भिन्दतः
भिनत्तः
भिन्त्तः
भिन्दीतः

Answer explanation

भिद् लट् प्रथम.२ (परस्मै.) = भिन्त्तः । बालौ भिन्त्तः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रुधादिगणे श्नम् (न) विकरणप्रत्ययः कुत्र भवति ?
धातोः आदौ
धातोः परम्
धातोः मध्ये

Answer explanation

रुधादिगणे विकरणप्रत्ययः धातोः मध्ये भवति, भिनद्, छिनद् इत्यादि ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?