Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

रसगङ्गाधर, रसस्वरूपम्

रसगङ्गाधर, रसस्वरूपम्

University

11 Qs

भारतीयसौन्दर्यशास्त्रम्

भारतीयसौन्दर्यशास्त्रम्

University

14 Qs

Sanskrit Grammar & Composition Class 17 -  Jashtvam, Chartvam

Sanskrit Grammar & Composition Class 17 - Jashtvam, Chartvam

University

10 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सन्धिषु कति प्रकरणानि सन्ति? (According to śāstra, How many sections are identified under Sandhis)?
त्रीणि
चत्वारि
पञ्च
षट्

Answer explanation

पञ्चसन्धिप्रकरणम् - १) स्वरसन्धिः २) प्रकृतिभावः ३) व्यञ्जनसन्धिः ४) विसर्गसन्धिः ५) स्वादिसन्धिः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वरसन्धिः नाम कः?
स्वरस्य स्थाने आदेशः
स्वरस्य लोपः
स्वर-व्यञ्जनयोः मेलनम्
स्वरद्वयस्य योजनम्

Answer explanation

स्वरस्य स्थाने आदेशः स्वरसन्धिः । अत्र एकस्य अनेकस्य वा स्वरस्य स्थाने आदेशो भवति ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रकृतिभावः नाम कः?
स्वरस्य अभावः
स्वरसन्धेः अभावः
स्वरसन्धिषु कश्चित् प्रभेदः
व्यञ्जनसन्धिषु कश्चित् प्रभेदः

Answer explanation

निमित्ते सत्यपि यत्र स्वरसन्धेः अभावः भवति, सः प्रकृतिभावः ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

व्यञ्जनसन्धिषु किं भवति?
स्वर-व्यञ्जनयोः मेलनम्
व्यञ्जनद्वयस्य संयोगः
व्यञ्जनस्य स्वरे परे आदेशः
व्यञ्जनस्य स्थाने आदेशः / आगमः

Answer explanation

व्यञ्जनसन्धिः = व्यञ्जनस्य स्थाने आगमः / आदेशः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशे वर्णे परे विसर्गसन्धिः भवति?
स्वरे परे
मृदुव्यञ्जने परे
कर्कशव्यञ्जने परे
सर्वेषु वर्णेषु परेषु

Answer explanation

कर्कशव्यञ्जने परे एव व्यञ्जनसन्धीनां सम्भवः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कीदृशे वर्णे परे स्वादिसन्धिः भवति?
स्वरे परे
स्वरे मृदुव्यञ्जने वा परे
मृदुव्यञ्जने कर्कशव्यञ्जने वा परे

Answer explanation

स्वरे / मृदुव्यञ्जने परे स्वादिसन्धयः भवन्ति ।

7.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

एतेषु के स्वरसन्धयः एकादेशसन्धयः?
यण्
गुणः
पूर्वरूपम्
अयादिः
सवर्णदीर्घः

Answer explanation

सवर्णदीर्घः, गुणः, वृद्धिः, पूर्वरूपम्, पररूपम् - एते एकादेशसन्धयः ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?