Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

Sanskrit Grammar & Composition Class 52 - Asamarthasamaasa

University

10 Qs

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

Sanskrit Grammar & Composition - Class 01 (Kriyapada)

University

10 Qs

Yadavabhyudaya Sarga 1 - Kaviparichaya

Yadavabhyudaya Sarga 1 - Kaviparichaya

University

10 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

University

10 Qs

हिंदी दिवस प्रश्नोत्तरी खेल

हिंदी दिवस प्रश्नोत्तरी खेल

5th Grade - Professional Development

7 Qs

पर्यायवाची शब्द प्रश्नोत्तरी

पर्यायवाची शब्द प्रश्नोत्तरी

4th Grade - University

10 Qs

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

University

12 Qs

Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पदं नाम किम् ?

सुबन्ताः

तिङन्ताः

सुबन्ताः तिङन्ताः च

सुबन्ताः तिङन्ताः कृत्तद्धितान्ताः च

Answer explanation

सुप्तिङन्तं पदम् १.४.१४

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

इत्संज्ञा कस्य भवितुमर्हति ?

उपदेशे आदौ विद्यमानस्य अचः

उपदेशे अन्ते विद्यमानस्य अलः

उपदेशे अनुनासिकस्य हलः

उपदेशे अनुनासिकस्य अचः

Answer explanation

उपदेशेऽजनुनासिक इत् १.३.२

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यय् प्रत्याहारे के वर्णाः न अन्तर्भवन्ति ?

अन्तस्थाः

ऊष्माणः

अनुनासिकाः

कर्कशव्यञ्जनानि

Answer explanation

यय् प्रत्याहारे ऊष्मवर्णान् (श्, ष्, स्, ह्) विहाय सर्वाणि व्यञ्जनानि अन्तर्भवन्ति ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अत्" इत्युक्ते किम् ?

अकारस्य सर्वे प्रभेदाः

ह्रस्वः अकारः

इत्संज्ञकः अकारः

तकारभिन्नः वर्णः

Answer explanation

तपरस्तत्कालस्य १.१.७० - तः परो यस्मात् सः तात्परश्च उच्चार्यमाणसमकालस्यैव संज्ञा स्यात्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु कुत्र पदान्ते संयोगः अस्ति?

नियम्य

कृत्स्नम्

ऊर्क्

प्राप्तिः

Answer explanation

ऊर्क् - हलोऽनन्तरः संयोगः । अत्र रेफककारयोः संयोगः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विसर्गलोपः केन सूत्रेण विधीयते ?

एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

लोपः शाकल्यस्य

रो रि

न केनापि सूत्रेण

Answer explanation

पाणिनीयक्रमे विसर्गस्य लोपः क्वापि नास्ति । स बन्धुः इत्यत्र एतत्तदोरिति सुलोपः, देवा अत्र इत्यत्र लोपः शाकल्यस्येति यकारलोपः, बाला रुदन्ति इत्यत्र रो रीति रेफलोपः ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वात्मा - इत्यत्र द्वेधा सन्धिच्छेदः भवितुमर्हति । कथम् ?

इको यणचि, अकः सवर्णे दीर्घः

एचोऽयवायावः, अकः सवर्णे दीर्घः

इको यणचि, एङः पदान्तादति

इको यणचि, शि तुक्

Answer explanation

सु + आत्मा (इको यणचि), स्व + आत्मा (अकः सवर्णे दीर्घः)

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?