Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

quiz-placeholder

Similar activities

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

University

12 Qs

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

University

12 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

Sanskrit Grammar & Composition Class 33 - Visargasandhi

Sanskrit Grammar & Composition Class 33 - Visargasandhi

University

12 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 10+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक् + ईशः = वागीशः - अत्र कीदृशः वर्णव्यत्ययः दृश्यते?
आदेशः
आगमः
लोपः

Answer explanation

व् आ क् ई श् अः -> व् आ ग् ई श् अः । ककारस्य स्थाने गकारः आदेशः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लोपः नाम कः?
नाशः
अदर्शनम्
पलायनम्

Answer explanation

वर्णानाम् अदर्शनं लोपः इत्युच्यते ।

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "गुणः" इति संज्ञा अस्ति?

Answer explanation

गुणः = अ, ए, ओ

4.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "वृद्धिः" इति संज्ञा अस्ति?

Answer explanation

वृद्धिः = आ, ऐ, औ

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋकारस्य वृद्धिः किं भवति?
अर्
आर्
आल्

Answer explanation

ऋकारस्य गुणः = अर्, वृद्धिः = आर्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उपधा नाम कः?
आदिवर्णः
अन्तिमः वर्णः
अन्त्यवर्णात् पूर्वः वर्णः
द्वितीयः वर्णः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"मनस्" अत्र उपधासंज्ञकः वर्णः कः?
नकारः
अकारः
सकारः
मकारः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः । म् अ न् अ स् - अत्र सकारात् पूर्वः अकारः उपधासंज्ञकः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?