Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

University

14 Qs

quiz-placeholder

Similar activities

हिंदी व्याकरण प्रश्नोत्तरी

हिंदी व्याकरण प्रश्नोत्तरी

9th Grade - University

10 Qs

संस्कृतव्याकरणम्

संस्कृतव्याकरणम्

University

10 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

उपसर्ग रचना अथर्व शर्मा के द्वारा

उपसर्ग रचना अथर्व शर्मा के द्वारा

KG - Professional Development

10 Qs

M.A. Hindi (P) -2 Dr. Rajesh Kumar

M.A. Hindi (P) -2 Dr. Rajesh Kumar

University

10 Qs

Laghukaumudi - Part 1 Recap

Laghukaumudi - Part 1 Recap

University

10 Qs

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

University - Professional Development

11 Qs

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Sanskrit Grammar & Composition - Class 11 - Samjnaa, Pada

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 10+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वाक् + ईशः = वागीशः - अत्र कीदृशः वर्णव्यत्ययः दृश्यते?
आदेशः
आगमः
लोपः

Answer explanation

व् आ क् ई श् अः -> व् आ ग् ई श् अः । ककारस्य स्थाने गकारः आदेशः ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लोपः नाम कः?
नाशः
अदर्शनम्
पलायनम्

Answer explanation

वर्णानाम् अदर्शनं लोपः इत्युच्यते ।

3.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "गुणः" इति संज्ञा अस्ति?

Answer explanation

गुणः = अ, ए, ओ

4.

MULTIPLE SELECT QUESTION

1 min • 1 pt

एतेषु केषां वर्णानां "वृद्धिः" इति संज्ञा अस्ति?

Answer explanation

वृद्धिः = आ, ऐ, औ

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऋकारस्य वृद्धिः किं भवति?
अर्
आर्
आल्

Answer explanation

ऋकारस्य गुणः = अर्, वृद्धिः = आर्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उपधा नाम कः?
आदिवर्णः
अन्तिमः वर्णः
अन्त्यवर्णात् पूर्वः वर्णः
द्वितीयः वर्णः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

"मनस्" अत्र उपधासंज्ञकः वर्णः कः?
नकारः
अकारः
सकारः
मकारः

Answer explanation

उपधा = अन्त्यवर्णात् पूर्वः वर्णः । म् अ न् अ स् - अत्र सकारात् पूर्वः अकारः उपधासंज्ञकः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?