संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

8th Grade

10 Qs

quiz-placeholder

Similar activities

8th L2 Sanskrit - 20/07/2021

8th L2 Sanskrit - 20/07/2021

8th Grade

8 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

शब्दरूपाणां   प्रश्नोत्तरी

शब्दरूपाणां प्रश्नोत्तरी

8th Grade

10 Qs

प्रश्न निर्माण-कुत:,कथम्,किमर्थम्,कीदृश,कस्य,केन

प्रश्न निर्माण-कुत:,कथम्,किमर्थम्,कीदृश,कस्य,केन

7th - 10th Grade

15 Qs

भारत जनता अहम्

भारत जनता अहम्

8th Grade

8 Qs

प्रश्न निर्माणम्

प्रश्न निर्माणम्

8th Grade

6 Qs

वासुदेवस्य दूतकर्म

वासुदेवस्य दूतकर्म

8th Grade

9 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

CHETHAN K

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धीरजस्य मित्रस्य​ नाम किम् अस्ति?

सुरेशः

गणेशः

राजेशः

धीरजः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः कुतः आगतवान्?

मैसूरुनगरात्

कोलकाता नगरात्

दिल्ली नगरात्

बंगलोर नगरात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धीरजः कदा शालां प्रविष्टवान्?

गतवत्सरे

द्विवर्षे पूर्वम्

पञ्चवर्षे पूर्वम्

अद्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशस्य​ गृहे कति जनाः सन्ति?

द्वि जनौ

पञ्च जनाः

एक जनः

चत्वार जनाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एषा शाला कथम् अस्ति?

उत्तमा

दुर्बल

सामान्य

असामान्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः कस्य मित्रम् अस्ति?

सुरेशस्य

राजेशस्य

धीरजस्य

कृष्णस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गणेशः किमर्थं नगरम् आगतवान्?

मित्रं पश्यति

पिता विद्यालयं गत्वा

पुस्तकं गत्वा

पिता उद्योगं प्राप्तवान्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?