प्रश्न निर्माणम्

प्रश्न निर्माणम्

8th Grade

6 Qs

quiz-placeholder

Similar activities

सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

8th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th Grade - Professional Development

8 Qs

Sanskrit

Sanskrit

8th Grade

5 Qs

प्रश्न निर्माणम्

प्रश्न निर्माणम्

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Karthik Raghav

Used 2+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषा देववाणि इति कश्यते।

किम्

का

कुत्र

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाम् महर्षिणा वाल्मीकिना रामायणं रचितम् अस्ति।

कस्मै

केन

कस्य

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कालिदासस्य अभिज्ञानशाकुन्तलम् प्रसिद्धम् अस्ति।

कस्याः

कस्य

कस्मिन्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

संस्कृतभाषायाः अध्ययनं विना भारतीयसंस्कृतेः ज्ञानम् असंभवम् भवति।

कम्

कस्याः

कासाम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ध्येयवाक्यानि देववाण्याः महत्त्वम् प्रदर्शयन्ति।

के

काणि

कानि

काः

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

भवभूतेः रचना उत्तररामचरितम् अस्ति।

कस्य

कस्मै

कस्माच्

कासाम्