8th L2 Sanskrit - 20/07/2021

8th L2 Sanskrit - 20/07/2021

8th Grade

8 Qs

quiz-placeholder

Similar activities

उपपदविभक्तयः

उपपदविभक्तयः

7th - 10th Grade

8 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

वर्णमाला

वर्णमाला

6th - 8th Grade

10 Qs

प्रश्नानाम् उत्तराणि लिखत

प्रश्नानाम् उत्तराणि लिखत

8th Grade

4 Qs

क्त्वा और ल्यप् प्रत्यय

क्त्वा और ल्यप् प्रत्यय

6th - 8th Grade

11 Qs

ONLINE TEST ( संस्कृतम् - अष्टमी )

ONLINE TEST ( संस्कृतम् - अष्टमी )

8th Grade

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

पुनर्नवा १

पुनर्नवा १

3rd - 8th Grade

10 Qs

8th L2 Sanskrit - 20/07/2021

8th L2 Sanskrit - 20/07/2021

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

7525 M

Used 1+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईश्वरस्य सर्वोत्तमा कृतिः किम् अस्ति?

मृगः

मानवः

देवः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ईश्वरः मानवाय कीदृशानि इन्द्रियाणि अयच्छत्?

सुन्दराणि

मधुराणि

कार्य साधकानि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संसारे के सन्ति?

विकलाङ्गाः जनाः

मूढजनाः

मन्द जनाः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालिकायाः नाम किम्?

डा विन्द्रा

डा चन्द्रा

डा इन्द्रा

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जन्मतः डा चन्द्रा कीदृशी आसीत्?

विकलाङ्गा

जडा

सर्वाङ्ग पूर्णा

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संसारे के सन्ति?

विकलाङ्गाः जनाः

मूढजनाः

मन्द जनाः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मात् कारणात् बालिकायाः शरीरम् निर्जीवं अभवत् ?

कप वशात्

शैत्य वशात्

ज्वर वशात्

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बालिकायाः माता का?

श्रीमती सुब्रह्मण्यं

श्रीमती गङ्गा

श्रीमती चन्द्रा