Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

Sanskrit Grammar & Composition Class 21 - Dhatu Forms - Revision

University

10 Qs

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

Sanskrit Grammar & Composition - Class 07 Maheshwara sutras

University

12 Qs

Sanskrit Grammar & Composition Class 33 - Visargasandhi

Sanskrit Grammar & Composition Class 33 - Visargasandhi

University

12 Qs

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

Sanskrit Grammar & Composition Class 30 - Lan (1,4,6,10,5,8,9)

University

10 Qs

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस् + शिवः =
कच्छिवः
कश्शिवः
कस्सिवः
कष्षिवः

Answer explanation

कस् + शिवः = कश्शिवः (श्चुत्वसन्धिः)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अन्यत् + च =
अन्यश्च
अन्यञ्च
अन्यच्च
अन्यच्छ

Answer explanation

अन्यत् + च = अन्यच्च (श्चुत्वसन्धिः)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ब्रह्मन् + जानामि =
ब्रह्मज्जानामि
ब्रह्मं जानामि
ब्रह्मञ्जानामि
ब्रह्मण्जानामि

Answer explanation

ब्रह्मन् + जानामि = ब्रह्मञ्जानामि (श्चुत्वसन्धिः)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

प्रश् + नः - अत्र कः सन्धिः भवति?
श्चुत्वम्
ष्टुत्वम्
जश्त्वम्
कोऽपि सन्धिः न भवति

Answer explanation

शवर्गात् नकारे परे कोऽपि सन्धिः न भवति, श्चुत्वसन्धेः निषेधः अस्ति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिथिस् + षष्ठी - अत्र सकारस्य कः आदेशः?
शकारः
षकारः
टकारः
चकारः

Answer explanation

षकारे परे सकारस्य षकारः आदेशः (ष्टुत्वसन्धिः)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उद् + डयते =
उड्डयते
उण्डयते
उट्टयते
उड्ढयते

Answer explanation

उद् + डयते = उड्डयते (ष्टुत्वसन्धिः)

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

बृहड्डमरुः =
बृहस् + डमरुः
बृहन् + डमरुः
बृहड् + दमरुः
बृहत् + डमरुः

Answer explanation

बृहड्डमरुः = बृहत् + डमरुः (ष्टुत्वसन्धिः)

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?