Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

Sanskrit Grammar & Composition Class 24 - Satva, Tugaagama

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

Sanskrit Grammar & Composition Class 59 - Aasheerlin Lakaara

University

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस् + शिवः =
कच्छिवः
कश्शिवः
कस्सिवः
कष्षिवः

Answer explanation

कस् + शिवः = कश्शिवः (श्चुत्वसन्धिः)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अन्यत् + च =
अन्यश्च
अन्यञ्च
अन्यच्च
अन्यच्छ

Answer explanation

अन्यत् + च = अन्यच्च (श्चुत्वसन्धिः)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ब्रह्मन् + जानामि =
ब्रह्मज्जानामि
ब्रह्मं जानामि
ब्रह्मञ्जानामि
ब्रह्मण्जानामि

Answer explanation

ब्रह्मन् + जानामि = ब्रह्मञ्जानामि (श्चुत्वसन्धिः)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

प्रश् + नः - अत्र कः सन्धिः भवति?
श्चुत्वम्
ष्टुत्वम्
जश्त्वम्
कोऽपि सन्धिः न भवति

Answer explanation

शवर्गात् नकारे परे कोऽपि सन्धिः न भवति, श्चुत्वसन्धेः निषेधः अस्ति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तिथिस् + षष्ठी - अत्र सकारस्य कः आदेशः?
शकारः
षकारः
टकारः
चकारः

Answer explanation

षकारे परे सकारस्य षकारः आदेशः (ष्टुत्वसन्धिः)

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उद् + डयते =
उड्डयते
उण्डयते
उट्टयते
उड्ढयते

Answer explanation

उद् + डयते = उड्डयते (ष्टुत्वसन्धिः)

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

बृहड्डमरुः =
बृहस् + डमरुः
बृहन् + डमरुः
बृहड् + दमरुः
बृहत् + डमरुः

Answer explanation

बृहड्डमरुः = बृहत् + डमरुः (ष्टुत्वसन्धिः)

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?