Champu Ramayan

Champu Ramayan

University

14 Qs

quiz-placeholder

Similar activities

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

Sanskrit Grammar & Composition - Class 10 sthaana, prayatna

University

14 Qs

संस्कृतव्याकरणम्

संस्कृतव्याकरणम्

University

10 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

Sanskrit Grammar & Composition Class 12 Samhita, Savarnadirgha

University

12 Qs

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

Sanskrit Grammar & Composition Class 38 - Sandhis Revision

University

10 Qs

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

Sanskrit Grammar & Composition Class 39-SamaasaaH(Introduction)

University

10 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

Champu Ramayan

Champu Ramayan

Assessment

Quiz

World Languages

University

Medium

Created by

Vipasha Jain

Used 2+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

रामायणस्य रचियता कः

वशिष्ठः

वाल्मीकिः

विश्वामित्रः

वेदव्यासः

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

ऋष्यशृङ्गस्य पत्नी का

रमा

अहिल्या

शान्ता

उर्मिला

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

रजनीचरराजधानी अस्ति

अयोध्या

लङ्का

मिथिला

विशाला

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

जनकस्य राजपुरोहितः कः

वशिष्ठः

विश्वामित्रः

शतानन्दः

गौतमः

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

सगरस्य कति पुत्राः आसन्

60000

60001

2

65000

6.

MULTIPLE CHOICE QUESTION

30 sec • 2 pts

लक्ष्मीं ------- नितरामितरानपेक्ष- मङ्घ्रिद्वयं निगम--------। ---------डम्बरचौर्यनिघ्नं, विघ्नाद्रिभेद-------धुरंधरं नः॥ उचितशब्दैः रिक्तस्थानानि पूरयत।

तनोतु, शाखिशिखाप्रवालम्, शतधार, हैरम्बमम्बुरुह

तनोतु,शतधार, शाखिशिखाप्रवालम्, हैरम्बमम्बुरुह

शतधार, हैरम्बमम्बुरुह, तनोतु, शाखिशिखाप्रवालम्

तनोतु, शाखिशिखाप्रवालम्, हैरम्बमम्बुरुह, शतधार

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

ताटकायाः पुत्रः कः

सुन्दः

सुकेतुः

मारीचः

कुम्भसम्भवः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?