सप्तभगिन्यः

सप्तभगिन्यः

8th Grade

16 Qs

quiz-placeholder

Similar activities

Sanskrit Question Bank

Sanskrit Question Bank

8th - 12th Grade

17 Qs

विभक्तिरूपाणि

विभक्तिरूपाणि

6th - 8th Grade

15 Qs

Online Sanskrit Test for VIIIth class

Online Sanskrit Test for VIIIth class

8th Grade

20 Qs

चतुरः काकः

चतुरः काकः

8th Grade

13 Qs

डिजीभारतम्

डिजीभारतम्

8th Grade

15 Qs

अशुद्धि संशोधनम्

अशुद्धि संशोधनम्

8th Grade

20 Qs

सप्तभगिन्यः

सप्तभगिन्यः

Assessment

Quiz

Other

8th Grade

Hard

Created by

Gajendra Gepala

Used 10+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘यदस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति’- इत्यत्र विशेषणं किम्?

अष्टाविंशतिः

देशे

अस्माकं

राज्यानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

पंच

नव

सप्त

द्वादश

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भगिनीप्रदेशे केषां प्राचुर्यं विद्यते?

निम्बवृक्षाणाम्

वंशवृक्षाणाम्

आम्रवृक्षाणाम्

तालवृक्षाणाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृहे सर्वाधिका रम्या मनोरमा च का भवति?

भ्राता

पुत्रः

माता

भगिनी

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘कौतुहलं मे खलु शान्तिं न गच्छन्ति’- इत्यत्र अव्ययपदं किम्?

खलु

गच्छति

शान्तिं

मे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘भारतभूमौ’ इति पदे का विभक्ति?

तृतीया

द्वितीया

सप्तमी

पंचमी

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘अस्माभि’ इति पदे का विभक्ति?

द्वितीया

तृतीया

चतुर्थी

पंचमी

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?