सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

quiz-placeholder

Similar activities

Upsarg class 8

Upsarg class 8

8th Grade

15 Qs

van vichar

van vichar

7th Grade

18 Qs

दोहराव

दोहराव

5th Grade

15 Qs

CLASS 6 PRACTICE QUIZ 2022

CLASS 6 PRACTICE QUIZ 2022

6th Grade

16 Qs

Sanskrit revision test 1

Sanskrit revision test 1

7th Grade

20 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

प्रत्ययः  कक्षा- नवमी (2021-2022)

प्रत्ययः कक्षा- नवमी (2021-2022)

9th Grade

20 Qs

Sanskrit worksheet

Sanskrit worksheet

6th Grade

13 Qs

सप्तककाराः

सप्तककाराः

Assessment

Quiz

Other

KG - Professional Development

Practice Problem

Easy

Created by

Sai Badugu

Used 6+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अहं विद्यालयं गच्छामि" इति उत्तरम् अस्ति। कः प्रश्नः भवति? "aham vidyAlayam gacchAmi" iti uttaram asti. kaH prashnaH bhavati?

भवान् कदा गच्छति? bhavAn kadA gacchati?

भवान् कुत्र गच्छति? bhavAn kutra gacchati?

भवान् किमर्थं गच्छति? bhavAn kimartham gacchati?

भवान् कथं गच्छति? bhavAn katham gacchati?

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"अहं लेखन्या लिखामि" इति उत्तरम् अस्ति। कः प्रश्नः भवति? "aham lekhanyA likhAmi" iti uttaram asti. kaH prashnaH bhavati?

भवान् कुत्र लिखति? bhavAn kutra likhati?

भवान् कदा लिखति? bhavAn kadA likhati?

भवान् कथं लिखति? bhavAn katham likhati?

भवान् किमर्थं लिखति? bhavAn kimartham likhati?

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

छात्रा सप्तवादने लोकयानेन विद्यालयं गच्छति। सा कथं गच्छति? chAtrA saptavAdane lokayAnena vidyAlayam gacchati. sA katham gacchati?

सा लोकयानेन गच्छति। sA lokayAnena gacchati.

सा द्विचक्रिकया गच्छति। sA dvicakrikayA gacchati.

सा विद्यालयं गच्छति। sA vidyAlayam gacchati.

सा सप्तवादने गच्छति। sA saptavAdane gacchati.

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

छात्रा सप्तवादने लोकयानेन विद्यालयं गच्छति। छात्रा कदा गच्छति? chAtrA saptavAdane lokayAnena vidyAlayam gacchati. chAtrA kadA gacchati?

छात्रा विद्यालयं गच्छति। chAtrA vidyAlayam gacchati.

छात्रा विद्यालयं न गच्छति। chAtrA vidyAlayam na gacchati.

छात्रा लोकयानेन गच्छति। chAtrA lokayAnena gacchati.

छात्रा सप्तवादने गच्छति। chAtrA saptavAdane gacchati.

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

भवान् किमर्थं विद्यालयं गच्छति? bhavAn kimartham vidyAlayam gacchati?

अहम् आरोग्यार्थं गच्छामि। aham ArogyArtham gacchAmi.

अहं पठनार्थं गच्छामि। aham paThanArtham gacchAmi.

अहं प्रभाते गच्छामि। aham prabhAte gacchAmi.

अहं कार्यानेन गच्छामि। aham kAryAnena gacchAmi.

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Media Image

कति पुस्तकानि सन्ति? kati pustakAni santi?

पुस्तकानि अत्र सन्ति। pustakAni atra santi?

एतानि तस्य पुस्तकानि सन्ति। etAni tasya pustakAni santi. 

पञ्च पुस्तकानि सन्ति। pa~nca pustakAni santi. 

पुस्तकानि उत्पीठिकातः पतन्ति। pustakANi utpIThikAtaH pathanti. 

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

"अहं सम्यक् अस्मि" इति उत्तरम् अस्ति। प्रश्नः कः भवति? "aham samyak asmi" iti uttaram asti. prashnaH kaH bhavati?

भवान् कः? bhavAn kaH?

भवान् कदा गच्छति? bhavAn kadA gacchati?

भवान् कुत्र अस्ति? bhavAn kutra asti?

भवान् कथम् अस्ति? bhavan katham asti?

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?