
SIKTASETU

Quiz
•
Other
•
9th Grade
•
Easy
Ujwala Kaware
Used 7+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
काम्
कया
कः
किम्
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।
केन
कया
कैः
काभिः
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
किमर्थम्
काय
कस्यै
कस्माय
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।
कम्
किम्
कुत्र
किमर्थम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।
कम्
किम्
कस्य
कः
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
भवद्भिः उन्मीलितं मे नयनयुगलम्।
कः
के
कस्य
कस्याम्
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
निम्नलिखितम् अनुच्छेदं पठित्वा आधारितानां प्रश्नानाम् उत्तराणि लिखत
(ततः प्रविशति तपस्यारतः तपोदत्तः) तपोदत्तः – अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्। (ऊर्ध्वं निःश्वस्य) हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत् परिधानैरलङ्कारैर्भूषितोऽपि न शोभते। नरो निर्मणिभोगीव सभायां यदि वा गृहे॥1॥ (किञ्चिद् विमृश्य) भवतु, किम् एतेन? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि। 1. अहम् कः अस्मि?
तपोदत्तः
दुर्बुद्धि
पितृ
Create a free account and access millions of resources
Similar Resources on Wayground
Popular Resources on Wayground
10 questions
Video Games

Quiz
•
6th - 12th Grade
20 questions
Brand Labels

Quiz
•
5th - 12th Grade
15 questions
Core 4 of Customer Service - Student Edition

Quiz
•
6th - 8th Grade
15 questions
What is Bullying?- Bullying Lesson Series 6-12

Lesson
•
11th Grade
25 questions
Multiplication Facts

Quiz
•
5th Grade
15 questions
Subtracting Integers

Quiz
•
7th Grade
22 questions
Adding Integers

Quiz
•
6th Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade
Discover more resources for Other
20 questions
Brand Labels

Quiz
•
5th - 12th Grade
10 questions
Video Games

Quiz
•
6th - 12th Grade
10 questions
Exploring Digital Citizenship Essentials

Interactive video
•
6th - 10th Grade
12 questions
Graphing Inequalities on a Number Line

Quiz
•
9th Grade
20 questions
Cell Organelles

Quiz
•
9th Grade
28 questions
Ser vs estar

Quiz
•
9th - 12th Grade
15 questions
Two Step Equations

Quiz
•
9th Grade
17 questions
Continents and Oceans

Lesson
•
5th - 9th Grade