संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

quiz-placeholder

Similar activities

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

8th Grade

15 Qs

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

Sanskrit Grammar & Composition - Class 06 Bhavavachaka Lakaras

University

12 Qs

Class 8 Sanskrit

Class 8 Sanskrit

8th Grade

20 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

9th Grade

20 Qs

संस्कृतं #‌२

संस्कृतं #‌२

Assessment

Quiz

Other, World Languages

KG - Professional Development

Hard

Created by

Epsilon 64

Used 1+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

The crow flies toward west.

काकः पश्चिमदिशायां उतपतति।

काकः पश्चिमदिशि उड्डयति।

काकः पश्चिमदिशे उत्पतति।

काकः पश्चिमदिशि उड्डीयते।

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

The leaf detaches from the branch and slowly falls down.

पत्रं शाखया मिलित्वा अधः मन्दं मन्दं पतति।

पर्णं डालेन विरहितः भूत्वा अधः शनैः शनैः पतति।

पर्णः शाखया पृथक् कृत्वा नीचैः चिरेण पतति।

पत्रः डालेन पृथक् भूत्वा चिरं नीचैः पतति।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

The thief was a real fool.

चोरः खलः एव आसीत् खलु।

चोरः मूढः एव अस्ति।

चोरः वस्तुतः मूर्खः अभवत्।

चोरः मूर्धा आसीत् किल।

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

It is the husband who cooks breakfast, lunch and dinner here.

अत्र भर्ता एव प्रातराशं मध्याह्नभोजनं सायमाशनं च पचति।

पतिः एव प्रातराशं मध्याह्नभोजनं रात्रिभोजनं च पाकं कुर्वन्ति अत्र।

अत्र भर्ता एव प्रातराशः मध्याह्नभोजनः सायमाशनं च पचनं करोति।

पति एव लघुप्रातराशः मध्याह्नभोजनं रात्रिभोजनं च पचति अत्र।

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

Whoever wins the competition gets a box of chocolates.

योऽपि प्रतियोगिते जयति सह चाकलेहपेटिकां लप्स्यति।

स्पर्धायाः जेता चाकलेहमञ्जूषां प्राप्स्यति।

यः स्पर्धायां जयति सः चाकलेहमञ्जूषां प्राप्स्यते।

प्रतियोगितायाः विजयी चाकलेहपेटिकां लप्स्यते।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

Climate change is the coming death of us all.

[Hint: वधः (m.) and व्यापद् (f.) mean death]

वातावरणस्य विकृतिः अस्माकं सर्वेषां भविष्यं मरणम् एव अभवत्।

वातावरणस्य विकृतिः अस्माकं समेषां आगामी वधः अस्ति।

वायमण्डलस्य विकारः अस्मभ्यं समेषां समीपा व्यापद् भवति।

वायुगुणस्य परिवर्तनं अस्मान् सर्वेषां भविता मृत्युः अस्ति।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Math is like a part of science.

गणितं विज्ञानस्य विभागं इव भवति।

गणितं विज्ञानविद्यायाः अंशः एव अस्ति।

गणितं विज्ञानस्य भागः इव भवति।

गणितं विज्ञानविद्यायाः विभागं एव अस्ति।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?