धातुरूप

धातुरूप

6th - 8th Grade

12 Qs

quiz-placeholder

Similar activities

धातुरूप (II Term)

धातुरूप (II Term)

8th Grade

10 Qs

धातु रूप

धातु रूप

8th Grade

10 Qs

SARVNAAM

SARVNAAM

7th Grade

8 Qs

Understanding Madhyam Purush

Understanding Madhyam Purush

5th Grade - University

15 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

10 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

समुद्रतटः

समुद्रतटः

6th Grade

10 Qs

धातुरूप

धातुरूप

Assessment

Quiz

Other

6th - 8th Grade

Hard

Created by

DHARMESH TIWARI

Used 2+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'वद्' धातोः लट लकार उत्तम पुरुष द्विवचनस्य रूपम् अस्ति -

वदामि

वदामः

वदावः

वदाम

वदेम

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'दा' धातोः लङ्लकार मध्यम पुरुष बहुवचनस्य रूपम् अस्ति -

अयच्छ:

अयच्छतम्

अयच्छत

अयच्छम्

अयच्छन्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'स्मृ' धातोः लृट् लकार प्रथम पुरुष एकवचनस्य रूपम् अस्ति -

स्मरिष्यावः

स्मरिष्यसि

स्मरिष्यत:

स्मरिष्यन्ति

स्मरिष्यति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'हस्' धातोः लट् लकारस्य प्रथम पुरुष द्वविचनस्य रूपम् अस्ति -

हसतः

हसति

हसन्ति

हससि

हसथः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'खाद्' धातोः लोट् लकार उत्तम पुरुष बहुवचनस्य रूपम् अस्ति -

खाद

खादत

खादाम

खादाव

खादानि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'वद्' धातोः विधिलिडग लकार उत्तम पुरुष एकवचनस्य रूपम् अस्ति -

वदेतम

वदेत

वदेयुः

वदेयम

वदेयम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

' दा' धातोः लृट् लकार प्रथम पुरुष एकवचनस्य रूपम् अस्ति -

दास्यत:

दास्यति

दास्यन्ति

दास्यत

दास्यथः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?