बिलस्य वाणी न कदापि मे श्रुता

बिलस्य वाणी न कदापि मे श्रुता

8th Grade

17 Qs

quiz-placeholder

Similar activities

संस्कृत दिनानिमित्त संस्कृत प्रश्नमंजुषा ८,९,१०,२०२०-२१

संस्कृत दिनानिमित्त संस्कृत प्रश्नमंजुषा ८,९,१०,२०२०-२१

8th - 10th Grade

16 Qs

Sanskrit quiZ

Sanskrit quiZ

6th - 8th Grade

15 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

FINAL REVISION FOR TERM 2 EXAM.

FINAL REVISION FOR TERM 2 EXAM.

8th Grade

20 Qs

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

सप्तभगिन्यः

सप्तभगिन्यः

8th Grade

16 Qs

सप्तककाराः

सप्तककाराः

KG - Professional Development

16 Qs

प्रशननिर्माणं

प्रशननिर्माणं

8th Grade

14 Qs

बिलस्य वाणी न कदापि मे श्रुता

बिलस्य वाणी न कदापि मे श्रुता

Assessment

Quiz

Other

8th Grade

Medium

Created by

Kailash Chandra Panda

Used 37+ times

FREE Resource

17 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहस्य नाम किम् आसीत् ?
दधिपुच्छः
गजराजः
खरनखरः
शेरखान

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः किं कुर्वन् क्षुधार्तः अभवत्?
हसन्
खेलन्
खादन्
परिभ्रमन्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः किं न प्राप्तवान्?
आहारम्
कन्दुकम्
पुस्तकम्
व्याघ्रम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः कदा महतीं गुहाम् अपश्यत्?
प्रातःकाले
मध्यरात्रौ
सूर्यास्तसमये
मध्याह्ने

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः कुत्र निगूढः भूत्वा अतिष्ठत्?
गृहे
गुहायाम्
नगरे
पर्वते

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुहायाः स्वामिनः नाम किम् आसीत् ?
दधिपुच्छः
गजराजः
खरनखरः
शेरखान

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहपदपद्धतिः कुत्र प्रविष्टा दृश्यते?
गुहायाम्
उदरे
गृहे
वने

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?