शुचिपर्यावरणम्

शुचिपर्यावरणम्

10th Grade

10 Qs

quiz-placeholder

Similar activities

शुचि पर्यावरणम्

शुचि पर्यावरणम्

10th Grade

11 Qs

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

SAMSKTITHA NANDINI-3

SAMSKTITHA NANDINI-3

10th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

नास्ति त्यागसमं सुखम्

नास्ति त्यागसमं सुखम्

10th Grade

6 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

15 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

शुचिपर्यावरणम्

शुचिपर्यावरणम्

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

mohana priya

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मानव जीवनाय शुचि-पर्यावरणं आवश्यकम् भवति।

कीदृशम्

क:

कम्

कुत्र

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महानगरमध्ये कालायसचक्रम् अनिशं चलति।

(i) केन

(ii) क:

(iii) कुत्र

(iv) कम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चक्रम् सदा वक्रम् भ्रमति।

कः

केन

कीदृशम्

कुत्र

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अमुना दुर्दान्तैः अशनैः जनग्रसनम् न स्यात्।

कः

केन

केषाम्

कुत्र

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शतं शकटीयानम् धूम्र मुञ्चति।

केन

कः

कति

केषाम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।

कः

केषाम्

कुत्र

कम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वायुमण्डलं अत्यधिकं दूषितं जातम्।

केषाम्

कीदृशम्

कः

कम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?