सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

10th Grade

10 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 4+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यः वित्रस्तान् जन्तून् न रक्षति सः कः?

वनराजः

कृतान्तः

रक्षकः

भक्षकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के हर्षमिश्रितं कलरवं कुर्वन्ति?

विविधाः पक्षिणः

सर्वे वानराः

गजः

बकाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः स्वरक्षायामपि समर्थः नास्ति?

वानरः

सिंहः

पिकः

बकः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य का जनानां कृते उदाहरणस्वरूपा ?

सत्यप्रियता

अतिविकत्थनम्

काकचेष्टः

कृष्णवर्णः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः कं प्रहर्तुम् इच्छति?

काकं

पिकं

वानरं

पक्षिणं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्यम् इति पदस्य किं विलोमपदं प्रयुक्तम्?

दशेत्

अनृतं

प्रियम्

ऋतं

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजः कीदृशः?

विशालकायः, बलशाली, पराक्रमी

अयोग्यः, बलशाली, विशालकायः

अविचलः, ध्यानमग्नः, स्थितप्रज्ञः

सिंह पराजेतुं समर्थः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?