सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

10th Grade

10 Qs

quiz-placeholder

Similar activities

व्याकरणदक्षता

व्याकरणदक्षता

9th - 10th Grade

15 Qs

Sanskrit - वाच्यम्

Sanskrit - वाच्यम्

8th Grade - University

10 Qs

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

कर्तृपदं चिनुत

कर्तृपदं चिनुत

9th - 10th Grade

10 Qs

SANSKRIT

SANSKRIT

10th Grade

15 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

सन्धिः

सन्धिः

10th Grade

11 Qs

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यः वित्रस्तान् जन्तून् न रक्षति सः कः?

वनराजः

कृतान्तः

रक्षकः

भक्षकः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के हर्षमिश्रितं कलरवं कुर्वन्ति?

विविधाः पक्षिणः

सर्वे वानराः

गजः

बकाः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः स्वरक्षायामपि समर्थः नास्ति?

वानरः

सिंहः

पिकः

बकः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य का जनानां कृते उदाहरणस्वरूपा ?

सत्यप्रियता

अतिविकत्थनम्

काकचेष्टः

कृष्णवर्णः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सिंहः कं प्रहर्तुम् इच्छति?

काकं

पिकं

वानरं

पक्षिणं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्यम् इति पदस्य किं विलोमपदं प्रयुक्तम्?

दशेत्

अनृतं

प्रियम्

ऋतं

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजः कीदृशः?

विशालकायः, बलशाली, पराक्रमी

अयोग्यः, बलशाली, विशालकायः

अविचलः, ध्यानमग्नः, स्थितप्रज्ञः

सिंह पराजेतुं समर्थः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?