शिशुलालनम्

शिशुलालनम्

10th Grade

10 Qs

quiz-placeholder

Similar activities

Samskritam X विचित्र: सा.

Samskritam X विचित्र: सा.

10th Grade

10 Qs

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

शिक्षायाः महत्त्वम्

शिक्षायाः महत्त्वम्

10th Grade

15 Qs

SANSKRIT

SANSKRIT

10th Grade

15 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

MCQ for 10th 1st Language

MCQ for 10th 1st Language

10th Grade

10 Qs

इतरेतर द्वन्द्व समासः

इतरेतर द्वन्द्व समासः

10th Grade

10 Qs

शिशुलालनम्

शिशुलालनम्

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

SATYAPRAKASH DAS

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

१. कः सिंहासनस्थः आसीत् ?

लवः

कुशः

विदूषकः

रामः

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

२. कः हास्यात्मकं वाक्यं वदति ?

कुशः

हरिः

रामः

विदूषकः

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

३. रामं कौ नमतः ?

श्यामः हरिः

लवकुशौ

विदूषकः

सीता

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अत्र उभौ पदेन कयोः ग्रहणम् ?

रामसीते

दशरथः

कुशलवौ

भरतशत्रुघ्नौ

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजासन खल्वेतत् इति वाक्यं कः वदति ?

रामः

लवः

कुशः

उभौ

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

मञ्चे कौ प्रविशतः ?

रामविदूषकौ

कुशलवौ

सीता

विदूषकौ

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

रामः कस्मात् दर्शनात् कुशलमिव इति वदति ?

तुभ्यम्

तव

सीतायाः

युष्मत्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?