अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

quiz-placeholder

Similar activities

उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

8th - 12th Grade

20 Qs

Chapter 3

Chapter 3

7th Grade

15 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

10 Qs

CLASS-VI (CHAPTER 3 & 4 GRAMMAR)

CLASS-VI (CHAPTER 3 & 4 GRAMMAR)

6th Grade

10 Qs

पाठ-6 भ्रान्तो बालः

पाठ-6 भ्रान्तो बालः

9th Grade

19 Qs

समुद्रतटः

समुद्रतटः

6th Grade

10 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

Assessment

Quiz

Other

6th - 10th Grade

Medium

Created by

Jothi Jaishankar

Used 15+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... वाटिकायाम् चत्वारः निम्बवृक्षाः सन्ति।

अस्मिन्

अस्याम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... मम लेखनी अस्ति।

एषः

एषा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नरः ..................... पुष्पं पश्यति।

एतत्

एतम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अध्यापकः ................... बालिकया सह गच्छति।

तेन

तया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... लतायाम् कति पुष्पाणि सन्ति।

तस्याम्

तस्मिन्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... पटले अनेकानि पुस्तकानि सन्ति।

अस्मिन्

अस्याम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरुः.......................... बालाय पुस्तकं यच्छति।

तस्यै

तस्मै

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?