sanskrit Quiz

sanskrit Quiz

6th Grade

10 Qs

quiz-placeholder

Similar activities

संस्कृत 9th

संस्कृत 9th

9th Grade

15 Qs

Sanskrit Revision

Sanskrit Revision

7th - 8th Grade

10 Qs

गोदोहनम् २

गोदोहनम् २

9th Grade

10 Qs

8- लोभः पापस्य कारणं

8- लोभः पापस्य कारणं

8th Grade

5 Qs

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

प्रश्ननिर्माणम् Grade 9

प्रश्ननिर्माणम् Grade 9

9th Grade

10 Qs

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

स्वर्ण काक : , गोदोहनं , कल्पतरु , भारतीवसंतगीति ( संस्कृत )

9th Grade

10 Qs

जननी तुल्यवत्सला MCQ 1

जननी तुल्यवत्सला MCQ 1

10th Grade

10 Qs

sanskrit Quiz

sanskrit Quiz

Assessment

Quiz

Other

6th Grade

Hard

Created by

twinkel sharma

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

एतत् वृक्षा:

ता:

एतत्

एष:

एतानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अश्वः अश्वेन सह धावति।

केन

क:

कम्

कस्मेे

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अहम् ________पश्यामि ?

केन

कम्

कोे

कस्मेे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

___________छात्राय पुस्तकम् यच्छति ।

का

तेन

कस्मै

तस्मै

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

'सीतायाः विवाहः रामेण सह अभवत्।' रेखांकित पदे प्रश्ननिर्माणं कुरुत -

सीतायाः विवाहः कं सह अभवत्?

सीतायाः विवाहः कस्मिन् सह अभवत्?

सीतायाः विवाहः केन सह अभवत्?

सीतायाः विवाहः कस्मै सह अभवत्?

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रेखाङ्कितपदम्‌ अधिकृत्य प्रश्ननिर्माणं करणीयम्‌-

'कर्ण शक्राय कुण्डलं ददाति'

कर्ण कस्मै कुण्डलं ददाति?

कर्ण केन कुण्डलं ददाति?

कर्ण कं कुण्डलं ददाति?

कर्ण केभ्यः कुण्डलं ददाति?

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रोनकः विदेशं गच्छति।

कुतः

कस्य

कुत्र

किम्‌

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?