Sanskrit 8th- 3

Sanskrit 8th- 3

8th Grade

10 Qs

quiz-placeholder

Similar activities

बांध

बांध

6th - 10th Grade

11 Qs

विशेषणानि शब्दा:

विशेषणानि शब्दा:

6th - 8th Grade

6 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

संस्कृत-प्रश्न-मञ्जूषा  ।

संस्कृत-प्रश्न-मञ्जूषा ।

8th Grade - Professional Development

5 Qs

Sanskrit

Sanskrit

1st Grade - University

5 Qs

प्रथमः पाठः - सुभाषितानि

प्रथमः पाठः - सुभाषितानि

8th Grade

15 Qs

हिंदी क्लास टेस्ट

हिंदी क्लास टेस्ट

KG - 9th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

Sanskrit 8th- 3

Sanskrit 8th- 3

Assessment

Quiz

Other

8th Grade

Hard

Created by

Saraswathi Bhat

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

गतिः एव मम स्वभावः मम सन्देशः च अस्ति । ( प्रश्ननिर्माणम् करोतु )

कः

का

कति

किम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मम तटेषु ऋषयः तपस्यां कुर्वन्ति । ( प्रश्ननिर्माणम् करोतु )

किम्

सः

कः

के

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं प्रदूषितं न करणीयम् ।  ( प्रश्ननिर्माणम् करोतु )

कयोः

कस्मात्

कस्याः

कस्य

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः जलं कया परिपूर्णम् अस्ति ?

मलिनतया

मृत्तिकया

पोषकशक्त्या

किमपि न

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

नद्याः विशालतम रूपम् किम् ?

गङ्गा नदी

तुङ्गा नदी

अमेजान् नदी

किमपि न

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कुत्र महानगराणां विकासः भवति ?

रणे

वने

सगरस्य तटेषु

नद्याः तटेषु

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सर्वे सुखिनः _______ ।

भवतौ

अस्ति

भवति

भवन्तु

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?