Samskritam X samaas, sandhi

Samskritam X samaas, sandhi

10th Grade

7 Qs

quiz-placeholder

Similar activities

Vyayama sada pathya

Vyayama sada pathya

7th - 10th Grade

10 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

अव्ययीभावसमासः

अव्ययीभावसमासः

9th - 12th Grade

5 Qs

उपपद विभक्ति

उपपद विभक्ति

8th - 10th Grade

12 Qs

कः रक्षति कः रक्षितः

कः रक्षति कः रक्षितः

KG - University

10 Qs

तिरुक्कुरल् - सूक्तयः

तिरुक्कुरल् - सूक्तयः

10th Grade

12 Qs

Matup Pratyaya

Matup Pratyaya

10th Grade

10 Qs

भाषा विस्थापन

भाषा विस्थापन

10th - 12th Grade

10 Qs

Samskritam X samaas, sandhi

Samskritam X samaas, sandhi

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Usha R

Used 12+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं विद्यालयं प्रति गच्छामि।

विद्यालयं प्रति

विद्यालयं विद्यालयं प्रति

विद्या + आलयं प्रति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दोषी अवश्यं भयमुक्तः न भवितुं शक्‍नोति।

भयम् मुक्तः

भयेन मुक्तः

भयात् मुक्तः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कार्यं हर्षेण सहितं कुरु।

सहहर्षम्

सहर्षम्

हर्षसह

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मनः + बलं सदा उच्चै भवेत्।

मनस्बलं

मनोबलं

मन बलं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

इन्द्रियष्षट् सन्ति।

इन्द्रियः + षट्

इन्द्रि+ षट्

इन्द्रियाः ष्ट्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वने सुन्दरः मृक्+अः अस्ति।

मृकः

मृकगः

मृगः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सत्+आनन्दः तस्य नाम अस्ति।

सदानन्दः

सत्दानन्दः

सतानन्दः