सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

5th Grade - University

10 Qs

quiz-placeholder

Similar activities

Hindi Grade 6

Hindi Grade 6

6th Grade

10 Qs

Kriya

Kriya

8th Grade

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

प्रश्नमंचः (षष्ठी विभक्ति: ,संबोधनम्)

6th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

क्रिया

क्रिया

5th - 6th Grade

10 Qs

व्याकरण खेल (क्रिया ,काल )

व्याकरण खेल (क्रिया ,काल )

5th Grade

12 Qs

क्रिया

क्रिया

7th - 8th Grade

12 Qs

सकर्मक उत अकर्मक

सकर्मक उत अकर्मक

Assessment

Quiz

World Languages

5th Grade - University

Medium

Created by

Anuradha Anand

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

सा वीणां वादयति ।

एतस्मिन् वाक्ये 'वाद्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

2.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

राम: अस्ति ।

एतस्मिन् वाक्ये 'अस्' धातु:

सकर्मक:

अकर्मक:

धातु: न

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अहं मित्रेण मिलामि ।

एतस्मिन् वाक्ये 'मिल्' धातु:

सकर्मक:

अकर्मक:

धातु: न

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

सा वाटिकायां वृक्षम् आरोहति ।

एतस्मिन् वाक्ये 'आ + रुह्' इति उपसर्गग-युक्त-धातु: ________ प्रदर्शयति

सकर्मकत्वम्

अकर्मकव्तम्

धातु: न

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

विद्या ज्ञानाय कल्पते ।

एतस्मिन् वाक्ये 'कृप्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

अध्यापक: पृच्छति ।

एतस्मिन् वाक्ये 'प्रच्छ्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

यूयं नृत्यत ।

एतस्मिन् वाक्ये 'नृत्' इति धातु:

सकर्मक:

अकर्मक:

धातु: न

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?