Subhashitam with pictures

Subhashitam with pictures

10th Grade

10 Qs

quiz-placeholder

Similar activities

करकविभक्तिपरिचय:

करकविभक्तिपरिचय:

6th - 10th Grade

15 Qs

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

सन्धि विच्छेद क्विज (निर्माता - देवकेतु शास्त्री 9560486293)

10th Grade

15 Qs

वाङ्मयं तपः - संस्कृतम् Quiz

वाङ्मयं तपः - संस्कृतम् Quiz

10th Grade

10 Qs

Kaamchor-Quiz

Kaamchor-Quiz

7th - 10th Grade

10 Qs

Sandhis 10th

Sandhis 10th

10th Grade

10 Qs

मुहावरा

मुहावरा

10th Grade

15 Qs

आद्यकृषकः पृथुवैन्यः

आद्यकृषकः पृथुवैन्यः

10th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

Subhashitam with pictures

Subhashitam with pictures

Assessment

Quiz

World Languages

10th Grade

Medium

Created by

Badri Narayanan

Used 13+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

हयाः नागाः बोधिताः वहन्ति

अनुक्तमप्यूहति पण्डितो जनः

महावृक्षः सेवितव्यः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

गुणी गुणं वेत्ति

दैवात् फलं नास्ति

बली बलं वेत्ति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

उदीरितोऽर्थः पशुनाऽपि गृह्यते

कथं जनस्तं परितोषयिष्यति

हयाश्च नागाश्च वहन्ति बोधिताः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

परेङ्गितज्ञानफला हि बुद्धयः

दैवात् फलं नास्ति

यथास्थितः काष्ठगतो हि वह्निः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

समानशीलव्यसनेषु सख्यम्

अयोग्यः पुरुषः नास्ति

हयाश्च नागाश्च वहन्ति बोधिताः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

शरीरस्थो महान् रिपुः

अकारणद्वेषि मनः

निमित्तमुद्दिश्य कुप्यति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

योजकस्तत्र दुर्लभः

छाया केन निवार्यते?

पिको वसन्तस्य गुणो न वायसः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?