नीतिनवनीतम्

नीतिनवनीतम्

8th Grade

20 Qs

quiz-placeholder

Similar activities

Pre mid class 8th sanskrit paper

Pre mid class 8th sanskrit paper

8th Grade

16 Qs

FA 1 SANSKRIT

FA 1 SANSKRIT

8th Grade

20 Qs

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

8th Grade

15 Qs

Class 8 Sanskrit

Class 8 Sanskrit

8th Grade

20 Qs

सन्धि

सन्धि

5th - 10th Grade

15 Qs

सुभाषितानि (कक्षा-अष्टमी)

सुभाषितानि (कक्षा-अष्टमी)

8th Grade

15 Qs

संसारसागरस्यनायकाः

संसारसागरस्यनायकाः

8th Grade

21 Qs

नीतिनवनीतम्

नीतिनवनीतम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

DIKSHA KAUSHIK

Used 30+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिवादनशीलस्य नित्यं वृद्धोपसेविन:|

चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलं ||

यं मातापितरौ क्लेशं सहेते संभवे नृणाम्|

न तस्य निष्कृति:शक्या कर्तुं वर्षशतैरपि ||


1.अभिवादन'शीलस्य कति वर्धन्ते?

एक:

द्वे

त्रय:

चत्वारि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कष्टं कौ सहेते ?

भगिनिभ्रातरौ

मातापितरौ

तौ

सारिकाशुकौ

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मातापितरौ नृणां कदा कष्टं सहेते ?

मृत्यौ

भजने

तपे

संभवे

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चत्वारि कस्य वर्धन्ते?

भुक्तस्य

अभिवानस्य

अभिवादनशीलस्य

तृप्तस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य निष्कृति: कर्तुं न शक्या?

भ्रातरौ

मातरौ

मातापित्रोः

पितु:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्ननिर्माणम् कुरुत

1.त्रिषु तुष्टेषु सर्वं तप: समाप्यते |

किम्

कम्

केन

कस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मनुष्य: सत्यपूतां वाचं वदेत्|

काम्

कीदृशम्

कीदृशीम्

कम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?