अभिवादनशीलस्य नित्यं वृद्धोपसेविन:|
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलं ||
यं मातापितरौ क्लेशं सहेते संभवे नृणाम्|
न तस्य निष्कृति:शक्या कर्तुं वर्षशतैरपि ||
1.अभिवादन'शीलस्य कति वर्धन्ते?
नीतिनवनीतम्
Quiz
•
Other
•
8th Grade
•
Hard
DIKSHA KAUSHIK
Used 30+ times
FREE Resource
20 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
अभिवादनशीलस्य नित्यं वृद्धोपसेविन:|
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलं ||
यं मातापितरौ क्लेशं सहेते संभवे नृणाम्|
न तस्य निष्कृति:शक्या कर्तुं वर्षशतैरपि ||
1.अभिवादन'शीलस्य कति वर्धन्ते?
एक:
द्वे
त्रय:
चत्वारि
2.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
कष्टं कौ सहेते ?
भगिनिभ्रातरौ
मातापितरौ
तौ
सारिकाशुकौ
3.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
मातापितरौ नृणां कदा कष्टं सहेते ?
मृत्यौ
भजने
तपे
संभवे
4.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
चत्वारि कस्य वर्धन्ते?
भुक्तस्य
अभिवानस्य
अभिवादनशीलस्य
तृप्तस्य
5.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
कस्य निष्कृति: कर्तुं न शक्या?
भ्रातरौ
मातरौ
मातापित्रोः
पितु:
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
प्रश्ननिर्माणम् कुरुत
1.त्रिषु तुष्टेषु सर्वं तप: समाप्यते |
किम्
कम्
केन
कस्य
7.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
मनुष्य: सत्यपूतां वाचं वदेत्|
काम्
कीदृशम्
कीदृशीम्
कम्
25 questions
Equations of Circles
Quiz
•
10th - 11th Grade
30 questions
Week 5 Memory Builder 1 (Multiplication and Division Facts)
Quiz
•
9th Grade
33 questions
Unit 3 Summative - Summer School: Immune System
Quiz
•
10th Grade
10 questions
Writing and Identifying Ratios Practice
Quiz
•
5th - 6th Grade
36 questions
Prime and Composite Numbers
Quiz
•
5th Grade
14 questions
Exterior and Interior angles of Polygons
Quiz
•
8th Grade
37 questions
Camp Re-cap Week 1 (no regression)
Quiz
•
9th - 12th Grade
46 questions
Biology Semester 1 Review
Quiz
•
10th Grade