डिजीभारतम्

डिजीभारतम्

8th Grade

15 Qs

quiz-placeholder

Similar activities

सन्धि

सन्धि

5th - 10th Grade

15 Qs

Chapter-4,8th class

Chapter-4,8th class

6th - 8th Grade

15 Qs

SAMAS

SAMAS

8th Grade

10 Qs

Pre mid class 8th sanskrit paper

Pre mid class 8th sanskrit paper

8th Grade

16 Qs

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

संस्कृतम् अभ्यासः (अष्टमी कक्षा)

8th Grade

15 Qs

बूझों तो जाने

बूझों तो जाने

8th Grade

10 Qs

बिलस्य वाणी कदापि मे श्रुता २

बिलस्य वाणी कदापि मे श्रुता २

8th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

डिजीभारतम्

डिजीभारतम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 39+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य सम्पूर्णे विश्वे कस्य चर्चा श्रूयते ?
क्लाशिकलइण्डिया
केमिकलइण्डिया
डिजिटलइण्डिया
ईष्ट इण्डिया

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालपरिवर्तनेन मनुष्यस्य का परिवर्तते?
भोजनम्
लेखनम्
पठनम्
आवश्यकता

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राचीनकाले ज्ञानस्य आदान-प्रदानं कीदृशम् आसीत् ?
लैखिकम्
मौखिकम्
वैज्ञानिकम्
भौगोलिकम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राचीनकाले विद्या कया परम्परया गृह्यते स्म ?
श्रूति
भक्ति
मुक्ति
शक्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य आविष्कारेण लिखिता सामग्री टङ्किता अभवत् ?
दूरभाषस्य
चलदूरभाषस्य
दूरदर्शनस्य
टङ्कणयन्त्रस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य सर्वाणि कार्याणि केन यन्त्रेण साधितानि भवन्ति ?
सङ्गणकेन
चलदूरभाषयन्त्रेण
दूरदर्शनेन
टङ्कणयन्त्रेण

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षाणाम् उपयोगः कस्मिन् उद्योगे भवति ?
वंशोद्योगे
कर्गदोद्योगे
वस्त्रोद्योगे
चर्मोद्योगे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?