डिजीभारतम्

डिजीभारतम्

8th Grade

15 Qs

quiz-placeholder

Similar activities

प्रश्ननिर्माणं (4,5,6)

प्रश्ननिर्माणं (4,5,6)

8th Grade

16 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

Sanskrit Prashna Nirman Class 8

Sanskrit Prashna Nirman Class 8

8th Grade

10 Qs

Sanskrit Knowledge Test

Sanskrit Knowledge Test

6th - 10th Grade

10 Qs

डिजीभारतम

डिजीभारतम

8th Grade

11 Qs

बिलस्य वाणी कदापि में न श्रुता

बिलस्य वाणी कदापि में न श्रुता

8th Grade

10 Qs

वृत्तिनानं परिचयः

वृत्तिनानं परिचयः

KG - University

15 Qs

सदैव पुरतो निधेहि चरणम् ४

सदैव पुरतो निधेहि चरणम् ४

8th Grade

10 Qs

डिजीभारतम्

डिजीभारतम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Kailash Chandra Panda

Used 39+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य सम्पूर्णे विश्वे कस्य चर्चा श्रूयते ?
क्लाशिकलइण्डिया
केमिकलइण्डिया
डिजिटलइण्डिया
ईष्ट इण्डिया

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालपरिवर्तनेन मनुष्यस्य का परिवर्तते?
भोजनम्
लेखनम्
पठनम्
आवश्यकता

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राचीनकाले ज्ञानस्य आदान-प्रदानं कीदृशम् आसीत् ?
लैखिकम्
मौखिकम्
वैज्ञानिकम्
भौगोलिकम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्राचीनकाले विद्या कया परम्परया गृह्यते स्म ?
श्रूति
भक्ति
मुक्ति
शक्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य आविष्कारेण लिखिता सामग्री टङ्किता अभवत् ?
दूरभाषस्य
चलदूरभाषस्य
दूरदर्शनस्य
टङ्कणयन्त्रस्य

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य सर्वाणि कार्याणि केन यन्त्रेण साधितानि भवन्ति ?
सङ्गणकेन
चलदूरभाषयन्त्रेण
दूरदर्शनेन
टङ्कणयन्त्रेण

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृक्षाणाम् उपयोगः कस्मिन् उद्योगे भवति ?
वंशोद्योगे
कर्गदोद्योगे
वस्त्रोद्योगे
चर्मोद्योगे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?