पाठः - शाकानां चिन्ता

पाठः - शाकानां चिन्ता

7th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

पाठ 8 (व्यायाम:) प्रश्नोत्तरी

पाठ 8 (व्यायाम:) प्रश्नोत्तरी

7th Grade

10 Qs

पाठः - शाकानां चिन्ता

पाठः - शाकानां चिन्ता

Assessment

Quiz

Other

7th - 8th Grade

Medium

Created by

RAKHI GOGIA

Used 5+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रस्तुतपाठे कस्य वर्णनं अस्ति ?

शुकानां

शाकानां

पुष्पाणां

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अलाबुः' - हिन्दी अर्थं किं ?

आलू

टिंडा

लौकी

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अच्छा लगना' - अर्थे का धातुः ?

रुच्

रुच

रोच्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रिक्तस्थानम् पूरयत -

स्वस्थे ............ एव स्वस्थं ........... निवसति |

शरीरं , मस्तिष्कं

शरीरे, मस्तिष्कं

मस्तिष्के , शरीरं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" एतानि तत्त्वानि विना तु शरीरस्य अस्थीनां च विकासः असंभवः |" इति कः कथयति ?

कलायः

टिणडिशः

सिम्बा