VIII Vasudevasya dootkaryam

VIII Vasudevasya dootkaryam

8th Grade

5 Qs

quiz-placeholder

Similar activities

कालः

कालः

1st - 10th Grade

8 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

संस्कृतसम्भाषणम् प्रश्नावली

संस्कृतसम्भाषणम् प्रश्नावली

8th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th Grade - Professional Development

8 Qs

Sanskrit

Sanskrit

8th Grade

5 Qs

सिक्किमप्रदेश:

सिक्किमप्रदेश:

6th - 8th Grade

10 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

VIII Vasudevasya dootkaryam

VIII Vasudevasya dootkaryam

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Usha R

Used 9+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य नाम वासुदेवः अस्ति?

शिवस्य

कृष्णस्य

इन्द्रस्य

ब्रह्मणः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वासुदेवः कुत्र शान्तिदूतं भूत्वा अगच्छत्?

लंकायां

भारते

धृतराष्ट्रस्य सभायां

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वासुदेवस्य कथानकं कस्मिन् ग्रन्थे अस्ति?

महाभारते

रामायणे

कुत्र अपि न

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अर्जुनस्य मित्रम् कः आसीत्?

दुर्योधनः

कर्णः

भीमः

श्रीकृष्णः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाञ्चालेः अपमानं कः अकरोत्?

श्रीकृष्णः

दुर्योधनः

कर्णः

भीमः