Avyaya अव्ययाः

Avyaya अव्ययाः

6th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

गृहम शून्यं सुतां विना

गृहम शून्यं सुतां विना

8th Grade

9 Qs

SANSKRIT

SANSKRIT

8th Grade

10 Qs

कर्कटकस्य उपायः

कर्कटकस्य उपायः

7th Grade

10 Qs

जश्त्व सन्धिः

जश्त्व सन्धिः

8th Grade

9 Qs

कक्षा-7 पाठ -7 अनुशासनम्

कक्षा-7 पाठ -7 अनुशासनम्

7th Grade

10 Qs

Dhatu

Dhatu

6th Grade

9 Qs

शब्दरूपाणि

शब्दरूपाणि

7th - 8th Grade

10 Qs

Avyaya अव्ययाः

Avyaya अव्ययाः

Assessment

Quiz

World Languages

6th - 8th Grade

Hard

Created by

Usha R

Used 25+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

यहाँ इत्यस्य अव्ययपदस्य संस्कृतम् किम्?

एषः

तत्र

अत्र

कुत्र

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कालवाचकम् अव्ययपदं किम्?

नगरम्

कदा

तत्र

किम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अधुना इत्यस्य अव्ययपदस्य अर्थः कः?

कहाँ

अब

सब

जब

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

संभवतः इत्यस्य अव्ययपदस्य अर्थः कः?

शायद

सबजगह

तबतक

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आने वाला कल इत्यस्य संस्कृतं किम्?

ह्यः

श्‍वः

परह्यः

परश्‍वः