DIJIBHARTAM

DIJIBHARTAM

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

Sonia Luthra

Used 2+ times

FREE Resource

Student preview

quiz-placeholder

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?

संपूर्णविश्वे,

देशम

प्राचीनकाले

चिकित्सालये

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

केन सह मानवस्य आवश्यकता परिवर्तते?

प्राचीनकाले

चलदूरभाषयन्त्रेण।

कालपरिवर्तनेन,

वृक्षाणां

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

प्रयोगेण

कर्गदोद्योगे,

रूप्यकाणाम्,

वस्त्रपुटके

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?

वस्तूनां

मानवस्य

उद्योगे

कर्गदोद्योगे

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

चलदूरभाषयन्त्रेण।

प्राचीनकाले

चिकित्सालये

रूप्यकाणाम्