Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

University

11 Qs

quiz-placeholder

Similar activities

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

Guess The Hindi Alphabets

Guess The Hindi Alphabets

1st Grade - University

10 Qs

हिंदी दिवस

हिंदी दिवस

1st Grade - University

10 Qs

samas

samas

University

12 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

Sanskrit Grammar & Composition Class 44 - Karmadharaya (2)

University

11 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

ज्ञान सरोवर- कक्षा 8 (साधु के तीन उपदेश एवं सबसे बड़ी चीज़)

ज्ञान सरोवर- कक्षा 8 (साधु के तीन उपदेश एवं सबसे बड़ी चीज़)

5th Grade - Professional Development

10 Qs

Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

Assessment

Quiz

World Languages

University

Hard

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वृत्तयः कति?
3
5
9
10

Answer explanation

पञ्च वृत्तयः ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतेषु किं वृत्तिः न भवति?
सन्धिः
समासः
तद्धिताः
सनाद्यन्ताः

Answer explanation

सन्धिः वृत्तिः न ।

3.

MULTIPLE SELECT QUESTION

30 sec • 1 pt

प्रत्ययरूपाः वृत्तयः काः?
कृतः
तद्धिताः
समासाः
सनाद्यन्ताः

Answer explanation

कृतः, तद्धिताः, सनाद्यन्ताः च प्रत्ययरूपाः वृत्तयः ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकशेषः समासे एव अन्तर्भवति - सत्यम् उत मिथ्या?
सत्यम्
मिथ्या

Answer explanation

एकशेषः समासः न, पृथक् वृत्तिः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृत्प्रत्ययाः केभ्यः विधीयन्ते?
प्रातिपदिकेभ्यः
सुबन्तेभ्यः
तिङन्तेभ्यः
धातुभ्यः

Answer explanation

कृत्प्रत्ययाः धातुभ्यः विधीयन्ते ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सनाद्यन्तवृत्त्या कीदृशः शब्दः उत्पद्यते?
प्रातिपदिकम्
धातुः

Answer explanation

सनाद्यन्तवृत्त्या धातुः उत्पद्यते ।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

माता च पिता च - पितरौ । इयं का वृत्तिः?
समासः
एकशेषः
सनाद्यन्तः

Answer explanation

माता च पिता च - पितरौ । इयम् एकशेषवृत्तिः ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?