शब्दरूपाणि

शब्दरूपाणि

University

16 Qs

quiz-placeholder

Similar activities

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

शब्दरूपाणि

शब्दरूपाणि

Assessment

Quiz

World Languages

University

Hard

Created by

Vipasha Jain

Used 1+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'रमे गच्छतः' इत्यत्र का विभक्तिरस्ति?

सप्तमी एकवचनम्

द्वितीया द्विवचनम्

प्रथमा द्विवचनम्

सम्बोधने द्विवचनम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तत्-शब्दस्य नपुंसकलिङ्गे चतुर्थीबहुवचने रूपमस्ति-

ताभ्यः

तेभ्यः

तुभ्यम्

तस्मै

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जगत्-शब्दस्य षष्ठी-एकवचने रूपमस्ति-

जगतः

जगतस्य

जगताम्

जगतानाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पतिशब्दस्य तृतीया-एकवचनमस्ति-

पतिना

पत्या

पत्यै

पतया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आत्मन्-शब्दस्य तृतीयाद्विवचने रूपमस्ति-

आत्माभ्याम्

आत्मोभ्याम्

आत्म्भ्याम्

आत्मभ्याम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्मिन् वाक्ये द्वितीयाविभक्तिरस्ति-

फलानि भुङ्क्त्वा

फलानि कुत्र

मधुराणि फलानि सन्ति

पक्वानि फलानि सन्ति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृहशब्दोऽस्ति-

अकारान्तपुल्लिङ्गः

अकारान्तनपुंसकलिङ्गः

मकारान्तनपुंसकलिङ्गः

हकारान्तनपुंसकलिङ्गः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?