(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

9th Grade

6 Qs

quiz-placeholder

Similar activities

Grade 9 Quiz-lesson -10.sandhi

Grade 9 Quiz-lesson -10.sandhi

9th Grade

10 Qs

पत्रलेखनम्

पत्रलेखनम्

9th Grade

10 Qs

सन्धि

सन्धि

9th Grade

10 Qs

SANSKRIT 7

SANSKRIT 7

9th Grade

9 Qs

गुण सन्धि

गुण सन्धि

8th - 10th Grade

10 Qs

अयादि सन्धि

अयादि सन्धि

9th Grade

10 Qs

(group 3) कवयामि वयामि यामि

(group 3) कवयामि वयामि यामि

Assessment

Quiz

Other

9th Grade

Practice Problem

Hard

Created by

Vasupradha Padmanabhan

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शीघ्रम् ’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

त्वरितं

चारुतरं

काव्यं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुविन्दः’ इति पदस्य किम् पर्यायपदम् अत्र प्रयुक्तम् ?

सकुटुम्बः

व्यवसायः

तन्तुवायः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" श्रोतुमर्हन्ति भवन्तः "

इति कः अवदत्?

भोजराजः

तन्तुवायः

नगरपालः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" क्वचिदन्यत्र "

संधि ?

क्वचित् + अन्यत्र =

क्वचिद् + अन्यत्र

क्वचिद् + आन्यत्र

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

" अर्हन्ति " इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

तन्तुवायः

भवन्तः

भोजराज:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

' अर्जयामि ’ इति क्रियापदस्य किम् कर्तृपदम् अत्र प्रयुक्तम् ?

त्वम्

आवाम्

अहम्

तन्तुवायः