Prashna Nirman

Prashna Nirman

8th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

बिलस्य वाणी कदापि मे श्रुता २

बिलस्य वाणी कदापि मे श्रुता २

8th Grade

10 Qs

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

जननी तुल्य वत्सला

जननी तुल्य वत्सला

10th Grade

10 Qs

स्वर्णकाकः

स्वर्णकाकः

9th Grade

10 Qs

बुद्धिर्बलवती सदा २

बुद्धिर्बलवती सदा २

10th Grade

10 Qs

भ्रान्तो बालः २

भ्रान्तो बालः २

9th Grade

12 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 10th Grade

15 Qs

प्रश्ननिर्माणम् Grade 9

प्रश्ननिर्माणम् Grade 9

9th Grade

10 Qs

Prashna Nirman

Prashna Nirman

Assessment

Quiz

Other

8th - 10th Grade

Hard

Created by

Preksha Jain

Used 12+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वारिवाहाः सस्यं न अदन्ति

काः

काम्

कस्या:

के

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ताभ्याम् एकः भल्लुकः दृषटः ।

कीदृशि

कः

केन्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तयोः मैत्री प्रगाढा आसीत्।

कीदृशि

कः

केन्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मोहनः पठनाय विद्यालयं गच्छति।

किम्,

कदा

किमर्थं

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मृगः तीव्रं धावति ।

कुतः

कति

कथं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सः पौष्टिकं भोजनं खादेत् |

कस्मै

कस्याः

कुत्र

कीद्रशम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रातः भ्रमणं स्वस्थ्याय हितकरं भवति |

कस्मै

कस्याः

कुत्र

कीद्रशम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?