सामान्य संस्कृत

सामान्य संस्कृत

10th Grade

12 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

संस्कृत

संस्कृत

10th Grade

11 Qs

Sanskrit Challenge - Group 1

Sanskrit Challenge - Group 1

10th Grade

10 Qs

शुचिपर्यावरणम्

शुचिपर्यावरणम्

10th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सौहार्दं प्रकृते शोभा

सौहार्दं प्रकृते शोभा

10th Grade

14 Qs

रामायणम्

रामायणम्

7th Grade - University

10 Qs

sanskrit -vachaya

sanskrit -vachaya

10th Grade

15 Qs

सामान्य संस्कृत

सामान्य संस्कृत

Assessment

Quiz

Other, World Languages, Arts, Education, Life Skills

10th Grade

Medium

Created by

DK Pabra

Used 2+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हेमन्त + ऋतु: =

हेमन्तरुतु:

हेमन्तरितु:

हेमन्ताऋतु

हेमन्तर्तु :

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"गात्राणां सुविभक्तता" - अत्र "गात्राणाम्" इत्यस्य अर्थः कः?

शरीराणाम्

जनानाम्

जीवानाम्

अङ्गानाम्

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

"बहिरन्तर्जगति" - अस्य सन्धिच्छेदं कुरुत।

बहिरन्तर् जगति

बहिः अन्तर्जगति

बहिरन्तः जगति

बहि रन्तर्जगति

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

Media Image

चित्रं दृष्ट्वा पाठस्य नाम लिखत।

शुचिपर्यावरणम्

बुद्धिर्बलवती सदा

व्यायामः सर्वदा पथ्यः

किमपि न

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

ऋषेः आश्रमे नन्दिनी इति "धेनुरासीत्" - सन्धिच्छेदं कुरुत।

धेनुः आसीत्

धेनुर् आसीत्

धेनुरा सीत्

धेनः रासीत्

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

युधिष्ठिरस्य "धर्मता" जगत्प्रसिद्धा आसीत्। - अत्र कः प्रत्ययः प्रयुक्तः?

धर्मत + टाप्

धर्म + तल्

धर्म + त्व

धर्म + ठक्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

अद्वैतचिन्ताप्रतिष्ठापकः कः ?

श्रीशङ्कराचार्यः

माधवविद्यारण्यस्वामी

दयानन्दसरस्वती

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?