चाणक्यः चन्द्रगुप्तः

चाणक्यः चन्द्रगुप्तः

8th Grade

5 Qs

quiz-placeholder

Similar activities

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

चाणक्य चंद्रगुप्तः च

चाणक्य चंद्रगुप्तः च

8th Grade

5 Qs

SANSKRIT

SANSKRIT

8th Grade

10 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

मासिक परीक्षा (सितम्बर) कक्षा  अष्टमी

मासिक परीक्षा (सितम्बर) कक्षा अष्टमी

8th Grade

10 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

Word Wall

Word Wall

6th - 8th Grade

10 Qs

संस्कृत ऑनलाइन परीक्षण

संस्कृत ऑनलाइन परीक्षण

8th Grade

10 Qs

चाणक्यः चन्द्रगुप्तः

चाणक्यः चन्द्रगुप्तः

Assessment

Quiz

World Languages

8th Grade

Hard

Created by

Usha R

Used 1+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चाणक्यः कस्य महामन्त्री आसीत्?

अशोकस्य

समुद्रगुप्तस्य

नन्दस्य

चन्द्रगुप्तस्य

2.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

कः शिखां न बंधनस्य प्रतिज्ञाम् अकरोत्?

चन्द्रगुप्तः

कौटिल्यः

चाणक्यः

विदुरः

3.

FILL IN THE BLANK QUESTION

1 min • 1 pt

सः _____ नामकं ग्रन्थम् अलिखत्।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

बाल्यकालात् कः प्रतापी आसीत्?

दुर्योधनः

दुःशासनः

चन्द्रगुप्तः

विष्णुगुप्तः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चाणक्यः केन अपमानितः कृतः?

चन्द्रगुप्तेन

अशोकेन

अर्जुनेन

नन्देन