पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

quiz-placeholder

Similar activities

Sanskrit class 8

Sanskrit class 8

8th Grade

10 Qs

संस्कृत कक्षा -8

संस्कृत कक्षा -8

6th Grade

14 Qs

 Sanskrit VIII प्रश्न निर्माण

Sanskrit VIII प्रश्न निर्माण

8th Grade

5 Qs

MAITRI

MAITRI

5th - 6th Grade

10 Qs

Sanskrit Revision Grade 7

Sanskrit Revision Grade 7

7th Grade

10 Qs

Sanskrit 8

Sanskrit 8

8th Grade

10 Qs

शब्दाः श्लोकाः च - 1

शब्दाः श्लोकाः च - 1

7th Grade

10 Qs

तरूणाम् उपयोगिता

तरूणाम् उपयोगिता

8th Grade

10 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

Assessment

Quiz

World Languages

6th - 8th Grade

Hard

Created by

Karthik Raghav

Used 2+ times

FREE Resource

9 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

पण्डिता रमाबाय्याः जन्मभूमिः कुत्र अस्ति ?

केरलराज्यम्

सौराष्ट्रराज्यम्

महाराष्ट्रराज्यम्

जम्मूप्रदेशम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

केन कारणेन-कारणेन पितरौ ज्येष्ठा भगिनी च दिवङ्गताः ?

भय-कारणेन

दुर्भिक्ष-कारणेन

अस्वाथ्य

अतिवृष्टि - कारणेन

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

रमाबाय्याः विवाहः कुत्र अभवत् ?

देवालये

विदेशे

मण्डपे

न्यायालये

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

उच्चशिक्षायै पण्डिता कुत्र गता ?

अमेरिकादेशम्

यूरोपदेशम्

सिंगलदेशम्

केण्यादेशम्

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

शारदा भवनम् कुतः स्थानान्तरितम् अभवत् ?

चैन्नईतः

मुम्बईतः

अमेरिकातः

पुणेतः

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

कस्मिन् नगरे सा ब्रह्मसमाजेन प्रभावितः आसीत् ?

बेङ्गलूरु

पुणे

कोलकत्ता

हिमालये

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

पूर्वम् - पदस्य विलोमशब्दं ...........................

उपरि

शीघ्रम्

मन्दम्

अनन्तरम्

8.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

रमाबाई विधवा-स्त्रीणां कृते किम् अकरोत् ?

अर्थसञ्चयम्

वस्त्रसञ्चयम्

भोजनसञ्चयम्

ज्ञानसञ्चयम्

9.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

रमाबाय्याः पुत्र्याः नाम किम् ?म

लक्ष्मीबाई

मनोरमा

मनोज्ञा

अनन्या