स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

quiz-placeholder

Similar activities

10th Sanskrit Grammar Practice

10th Sanskrit Grammar Practice

10th Grade

16 Qs

Hindi vyakran quiz

Hindi vyakran quiz

4th - 12th Grade

15 Qs

Sanskrit quiz

Sanskrit quiz

10th Grade

25 Qs

उपपदविभक्तिः (द्वितीया - सप्तमी)

उपपदविभक्तिः (द्वितीया - सप्तमी)

7th - 10th Grade

25 Qs

sanskrit -vachaya

sanskrit -vachaya

10th Grade

15 Qs

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

सन्धि

सन्धि

5th - 10th Grade

15 Qs

संस्कृत व्याकरण

संस्कृत व्याकरण

5th Grade - University

25 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

Assessment

Quiz

Other

10th Grade

Practice Problem

Medium

Created by

Dr Ram Babu Sharma

Used 7+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

.शुश्रूषा, श्रवणम् च+एव, ग्रहणम् तथा धारणम्, ऊह-अपोह - अर्थविज्ञानम्, तत्त्वज्ञानम् च धीगुणा: (सन्ति) ।

 

चैव

चाव

चेव

चीव

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।

 

गात्रेष्व+अपि

गात्रेषु+अपि

गात्रेषो+अपि

गात्रेष+वपि

3.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

अस्य याच्ञा वृथा मा अस्तु इत्युक्त्वा स राजा वैद्योक्तविधिना नीलोत्पलम् इव  एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्।3

इत्य+उक्त्वा

इति+क्त्वा

इति+उक्त्वा

इत्य+क्त्वा

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

इति उक्त्वा शक्रः तत्रैव अन्तर्हितः अभवत् ।

तत्र+व

तत्र+एव

तत्र+इव

तत्रे+एव

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5. निधानतां याति हि दीयमानम् अदीयमानं निधनैकनिष्ठम्

निधन+कनिष्ठम

निधन+इकनिष्ठम्

निधन+एकनिष्ठम्

निधन+एकनिष्ठम्

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

6.यदि अहं कृष्णवर्णः तर्हि श्रीरामस्य वर्णः कीदृश: ?

यदिहम्

यद्यहम्

यदीहम्

यद्यिहम्

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

7. एकैकपक्षे मणीनाम् ग्रथितम् तथापि (सः) काकः (एव) न तु राजहंसः ।

एक+कपक्षे

एक+ईकपक्षे

एकै+पक्षे

एक+इकपक्षे

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?