चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

कक्षा 6 संस्कृत अपादान कारक पञ्चमी विभक्ति

6th Grade

10 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

Assessment

Quiz

World Languages

6th - 8th Grade

Medium

Created by

Sarvesh Mishra

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

वानमार्गात् कः गतवान्?

वृद्धः

वनः

ग्रामः

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

एकस्मिन् ........... एकः वृद्धः वनमार्गात् गतवान्। (रिक्तस्थानं पूरयत।)

वने

ग्रामे

सरोवरे

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धः कुत्र उपविष्टवान्?

मार्गे एव

वृक्षस्य उपरि

वृक्षस्य छायायाम्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

तस्मिन् वृक्षे बहूनि फलानि बहवः .................. च आसान्। (रिक्तस्थानं पूरयत।)

वानराः

काकाः

वृद्धाः

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सः कस्मात् कारणात् वृक्षस्य आरोहणं न कृतवान्? (आरोहण-चढ़ना)

फलेभ्यः भयात्

वानरेभ्यः भयात्

आरोहणेभ्यः भयात्

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

वृद्धः किमर्थम् उपायं चिन्तितवान्?

मार्गं द्रष्टुम्

वानरान् हर्तुम्

फलानि स्वीकर्तुम्

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृद्धः यत्र उपविष्टवान् तत्र शिलाखण्डाः आसन्।... अव्यय पदानि चिनुत।

उपविष्टवान्

यत्र-तत्र

आसन्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?